अमेरिकी फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीविषये अनिश्चिततायाः मध्यं अन्तर्राष्ट्रीयबाजारेषु मन्दप्रवृत्तिः अनुसृत्य मंगलवासरे नवीदिल्ली, सुवर्णरजतयोः मूल्येषु न्यूनता अभवत्।

बहुवस्तुविनिमयस्य (एमसीएक्स) वायदाव्यापारे अगस्तमासस्य वितरणार्थं सुवर्णस्य व्यापारः १२२ रुप्यकाणि अथवा ०.१७ प्रतिशतं न्यूनः अभवत्, प्रति १० ग्रामं ७१,५३२ रुप्यकाणि अभवत्। दिने अस्य बहुमूल्यं धातुः प्रति १० ग्रामं ७१,४३२ रुप्यकाणां न्यूनतमं स्तरं प्राप्तवान् ।

रजतस्य मूल्यानि अपि स्पॉट् इत्यत्र अपि च वायदाविपण्येषु अपि न्यूनतां प्राप्तवन्तः ।

सितम्बरमासस्य वितरणार्थं रजतसन्धिषु ८१ रुप्यकाणि न्यूनीकृत्य एमसीएक्स् इत्यस्मिन् प्रतिकिलो ८९,६६९ रुप्यकाणि अभवन् ।

मंगलवासरे मुम्बईनगरे हाजिरबाजारेषु सुवर्णस्य मूल्यं ७१,६९२ रुप्यकाणि प्रति १० ग्रामं भवति, रजतस्य मूल्यं ८८,०१५ रुप्यकाणि प्रतिकिलोग्रामं भवति।

राष्ट्रियराजधानीयां स्थानीयबाजारेषु अस्य बहुमूल्यधातुः प्रति १० ग्रामं ७४,२५० रुप्यकेषु प्रायः सपाटरूपेण व्यापारः अभवत् इति विपणिकाः अवदन्। रजतस्य व्यापारः प्रतिकिलो ९०,००० रूप्यकरूपेण अभवत् ।

"सुवर्णस्य मूल्यानि संकीर्णपरिधिषु व्यापारं कुर्वन्ति येन मार्केट् प्रतिभागिनः धारे भवन्ति, यतः दरकटन अपेक्षाणां विषये अस्पष्टतायाः सह मार्केट् अपि अमेरिकी आर्थिकदत्तांशबिन्दुभ्यः संकेतान् गृह्णाति।

मोतीलाल ओसवाल वित्तीयसेवालिमिटेड् इत्यस्य वस्तुसंशोधनस्य वरिष्ठविश्लेषकः मानवमोदीः अवदत् यत् भूराजनीतिकतनावसम्बद्धाः सीमिताः अद्यतनाः भावनायां भारं जनयन्ति स्म, तथापि अधिकांशरूपेण फेडस्य अधिकारिणः स्वस्य अधिकांशरूपेण सावधानपद्धतिं प्रवर्धयन्ति स्म, दरकटनेषु च विलम्बं कृतवन्तः .

चुनौतीपूर्णराजनैतिकपृष्ठभूमिषु अन्तिमसप्ताहेषु सुरक्षितस्थानस्य माङ्गल्यं उद्भूतम्, यूके-अमेरिकादेशयोः आगामिनिर्वाचनेन नीतिपरिवर्तनस्य चिन्ता उत्पद्यते, अतः मूल्यानि न्यूनीकरोति इति मोदी अवदत्।

विदेशेषु विपण्येषु सुवर्णरजतयोः मूल्यं क्रमशः २,३२९.६० अमेरिकीडॉलर् प्रति औंसः, २९.५४ अमेरिकीडॉलर् प्रति औंसः च न्यूनतया व्यापारः आसीत् ।

मंगलवासरे मार्केट् प्रतिभागिनः अमेरिकी फेडरल् रिजर्व् अध्यक्षस्य जेरोम् पावेल् इत्यस्य भाषणस्य उपरि दृष्टिः स्थास्यन्ति। अस्मिन् सप्ताहे अमेरिकी-गैर-कृषि-वेतनसूची-कारखाना-आदेश-आँकडानां विषये अपि च संघीय-मुक्त-बाजार-समितेः (FOMC) सभायाः कार्यवृत्तेषु अपि ध्यानं भविष्यति इति सः अजोडत्।

प्रवीणसिंह – बीएनपी परिबासद्वारा शेयरखानस्थस्य मौलिकमुद्राणां वस्तूनाञ्च एसोसिएट् वीपी इत्यस्य मते एडीपी रोजगारः, आईएसएमसेवाः, गैर-कृषिवेतनसूची इत्यादीनां प्रमुख-अमेरिका-आँकडानां पुरतः सुवर्णस्य व्यापारं किञ्चित् सकारात्मकं पूर्वाग्रहं कृत्वा व्याप्तुम् अपेक्षितम् अस्ति।

एते आँकडाप्रतिवेदनाः व्याजदराणां समग्रदृष्टिकोणं दातुं शक्नुवन्ति तथा च सुवर्णमूल्यानां प्रभावं कर्तुं शक्नुवन्ति।

विपण्यविशेषज्ञानाम् अनुसारं सुवर्णं एकस्मिन् श्रेण्यां फसति यतः अमेरिकी फेडरल् रिजर्व् व्याजदरेषु कदा कटनं आरभेत इति तिथिं प्रति प्रतिबद्धतां कर्तुं अनिच्छुकः एव अस्ति।

ततः परं, व्यापारिणः दावान् कुर्वन्ति यत् फेडरल रिजर्वः कदा व्याजदरेषु कटौतीं कर्तुं शक्नोति इति सम्भवतः अधिकं आशावादीः सन्ति, सितम्बरमासस्य सत्रे फेडस्य व्याजदरेषु कटौतीं कर्तुं उच्चसंभावनायाः ध्वजं निरन्तरं कुर्वन्ति।