गर्भावस्थायां प्राप्तः कोविड् बहु अधिकं खतरनाकः इति ज्ञायते यतः एतेन मृतजन्मः, अकालजन्मः च भवितुम् अर्हन्ति ।

Obstetrics & Gynecology इति पत्रिकायां प्रकाशितस्य अध्ययनस्य १५०० प्रतिभागिनः समाविष्टाः येषां गर्भावस्थायां पूर्वमेव Covid आसीत्, तेषां लक्षणं षड्मासानां अनन्तरं ज्ञातम्।

एतेषु ९.३ प्रतिशतं जनाः दीर्घकालीनलक्षणं अनुभवन्ति इति अवदन् । एतेषु क्लान्तता, जठरान्त्रस्य विषयाः, नियमितक्रियाभिः निष्कासितः वा श्रान्तः वा इति भावः च अन्तर्भवति स्म ।

एनआईएच-संस्थायाः राष्ट्रियहृदयस्य फेफसस्य हृदयविज्ञानविभागस्य विभागनिदेशकः डॉ. डेविड् गॉफ् अवदत् यत्, “गर्भधारणस्य कृते एषः महत्त्वपूर्णः अध्ययनः अस्ति तथा च प्रसवोत्तरसमयः सर्वाधिकं दुर्बलः अस्ति तथा च अस्मिन् अध्ययने कोविड्-गर्भधारणयोः सम्बन्धस्य विषये अन्वेषणं प्राप्यते , तथा रक्तसंस्था, अमेरिका।

शोधकर्तारः प्रसूतिचिकित्सकानाम् अपि आह्वानं कृतवन्तः यत् ते “सजगाः भवेयुः” यतोहि दीर्घकालीनकोविडस्य लक्षणं गर्भधारणस्य लक्षणैः सह एव आच्छादयितुं शक्नोति।

दीर्घकालं यावत् Covid लक्षणं ज्ञापितं तत् गर्भधारणस्य लक्षणं न भवति इति सुनिश्चित्य प्रसवस्य १२ सप्ताहाभ्यधिकं लक्षणं ज्ञापयन्तः जनानां विषये गौणः अध्ययनः कृतः परिणामेषु निष्कर्षस्य पुष्टिः अभवत् ।

यतो हि गर्भवतीजनसंख्यासु दीर्घकालं यावत् Covid इत्यस्य प्रसारः अधिकः अस्ति तस्मात् शोधकर्तारः स्वास्थ्यचिकित्सकानाम् आह्वानं कृतवन्तः यत् ते तस्य लक्षणानाम् उपरि दृष्टिः स्थापयन्तु।