नागपुर/मुम्बई, महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीसः सोमवासरे अवदत् यत् नागपुरस्य दीखशाभूमिस्मारकस्य भूमिगतपार्किङ्गपरियोजना स्थगितवती अस्ति, बाबासाहेब अम्बेडकरस्य शतशः अनुयायिनां विरोधान्दोलनं कृत्वा एषः निर्णयः प्राप्तः।

अम्बेडकरः १९५६ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के दीक्षभूमि-नगरे स्वस्य सहस्राणि अनुयायिभिः सह मुख्यतया दलितैः सह बौद्धधर्मं स्वीकृतवान् ।आन्दोलनकारिणः दावान् कृतवन्तः यत् भूमिगत-पार्किङ्ग-सुविधायाः निरन्तर-निर्माणेन पूज्य-स्मारकस्य संरचनात्मक-क्षतिः भवितुम् अर्हति

सभायां वक्तव्यं दत्त्वा फडनाविस् अवदत् यत्, "विकासयोजनायाः भागरूपेण भूमिगतपार्किङ्गं स्थगयितुं निर्णयः स्थानीयजनानाम् भावनां विचार्य गृहीतः अस्ति। सर्वेषां हितधारकाणां सभा आहूता भविष्यति, सर्वसम्मत्या निर्णयः क्रियते च।" " " .

दीक्षाभूमिविकासयोजनायाः कृते २०० कोटिरूप्यकाणां राशिः आवंटिता आसीत्, या दीक्षाभूमिस्मारकन्यासेन सह परामर्शेन निर्मिता इति उपसीएम सभायां अवदत्।

ततः पूर्वं नागपुरपुलिसआयुक्तः रविन्द्रसिंघलः अवदत् यत् स्थलस्य स्थितिः नियन्त्रणे अस्ति।