गान्धीनगर (गुजरात) [भारत], दिव्या देशमुखेन गुरुवासरे गान्धीनगरे अण्डर-२० वर्गे विश्व-जूनियर-शतरंज-चैम्पियनशिप् २०२४ जित्वा स्वस्य पूर्वमेव प्रभावशालिनः संग्रहे अपरं महत्त्वपूर्णं उपाधिं योजितम्।

सा चॅम्पियनशिप-परिक्रमे बल्गेरिया-देशस्य बेलोस्लावा-क्रस्टेवा-इत्येतत् पराजितवती । दिव्या, क्रस्टेवा च द्वौ कनिष्ठबालिकौ स्तः, यः FIDE रेटिंग्-अनुसारं शीर्ष-२० मध्ये स्थापितः, प्रतियोगितायां स्पर्धां कुर्वतः २७ देशानाम् १०१ खिलाडयः मध्ये तृतीयस्थाने स्थितः भारतीयः विजयेन प्रथमं स्थानं प्राप्स्यति स्म ।

मुक्त-बालिकानां च अन्तिमपञ्चपरिक्रमेषु दिव्या एकमात्रं लाभं धारयति स्म । ५.५ अंकैः सा आरम्भे स्पष्टा प्रियः आसीत् ।

सा सम्पूर्णे स्पर्धायां अपराजितः भूत्वा प्रथमं विश्वकनिष्ठबालिकायाः ​​शतरंजविजेतृत्वं प्राप्तवती ।

दिव्या प्रतियोगितायां विजयं प्राप्य स्वभावं प्रकटितवती ।

"अहं मन्ये गुजरातसङ्घः तस्य आयोजनं सम्यक् कृतवान्। क्रीडनस्थलानि उत्तमाः सन्ति, होटलानि उत्तमाः आसन्, अत्र मम सम्मुखं कोऽपि मुद्दा नास्ति। आशास्ति, अत्र अधिकाः स्पर्धाः आयोजिताः भविष्यन्ति। अहं सम्यक् क्रीडितः, अहं च मम क्रीडाप्रकारेण सन्तुष्टः अस्मि" इति दिव्या अनीम् अवदत्।

"अहं बहु प्रसन्नः अस्मि, प्रतियोगिता सुव्यवस्थिता आसीत् अतः मम कृते किञ्चित् सुलभा आसीत्। कठिनम् आसीत्, कतिपये क्रीडकाः एतावन्तः उत्तमाः आसन् यत् तेषां रेटिंग् कियत् उत्तमाः क्रीडकाः सन्ति इति न मेलति स्म... मम परिवारः अभवत् with me through thick and thin...अधुना यावत् मम भविष्यस्य योजना नास्ति अहं यथाशीघ्रं GM (grandmaster) भवितुम् इच्छामि मम तादृशत्वेन कोऽपि विशेषः आदर्शः नास्ति किन्तु एतादृशाः जनाः सन्ति येभ्यः अहं प्रेरणाम् आकर्षयामि ," इति कनिष्ठविजेता अजोडत् ।

गुजरातस्य सीएम भूपेन्द्र पटेलः अपि विजेतानां विश्वकनिष्ठशतरंजप्रतियोगिता २०२४ इति अभिनन्दनं कृतवान्।

"मया कथितं यत् अस्मिन् चॅम्पियनशिप-क्रीडायां ४६ देशेभ्यः २२५ तः अधिकाः क्रीडकाः अस्मिन् भागं गृहीतवन्तः। यदा क्रीडकाः शतरंज-फलकस्य पुरतः भवन्ति तदा भवन्तः न केवलं विजयाय क्रीडन्ति अपितु स्वदेशस्य कृते क्रीडन्ति। अहं क्रीडकान् अभिनन्दयामि येषां कृते जितवान्..." भूपेन्द्रः अवदत्।

बालिकानां विभागे मरियम मक्रत्च्यान् दिव्यातः अर्धबिन्दुं पृष्ठतः समाप्त्वा उपविजेता स्थानं प्राप्तवती। अजरबैजानस्य अयान् अल्लाहवर्दीयेवा तृतीयः आसीत् ।

उपान्तिमपक्षे अन्तर्राष्ट्रीयमास्टर (IM) अन्यस्य भारतीयस्य सची जैनस्य उपरि विजयं प्राप्य तस्याः कुलम् नव अंकाः अभवन् । १८ वर्षीयः अयं खिलाडी आर्मेनियादेशस्य मरियाम् मक्र्ट्च्यान् इत्यस्मात् अर्धाङ्केन अग्रे आसीत् ।