नवीदिल्ली, दिल्लीसर्वकारः सेवानां द्वारे एव वितरणस्य योजनां पुनः आरभ्यत इति योजनां कुर्वन् अस्ति, या १०७६ हेल्पलाइनस्य सदस्यतां कुर्वतां एजेन्सीनां अनुबन्धस्य समाप्तेः अनन्तरं स्थगितवती इति मन्त्री कैलाशगहलोतस्य कथनम् अस्ति।

योजनायाः अन्तर्गतं दिल्लीवासिनः १०७६ इति टोल-फ्री-सङ्ख्यां डायलं कृत्वा 'मोबाइल-सहायक'-इत्यनेन गृह-भ्रमणस्य बुकिंगं कृत्वा विभिन्नविभागेषु दिल्ली-सरकारीसेवानां द्वारे एव वितरणस्य लाभं लब्धुं शक्नुवन्ति

गहलोट् गुरुवासरे अवदत् यत् अन्येषु एजेन्सीषु रज्जुबन्धनं कृत्वा सहायतारेखायाः पुनः आरम्भस्य प्रस्तावः सज्जीकर्तुं अधिकारिभ्यः निर्देशः दत्तः। योजनायाः विस्तारः मन्त्रिमण्डलेन अनुमोदितः इति सः अवदत्।

अस्याः योजनायाः अन्तर्गतं ‘मोबाइल सहायकः’ आवेदकानां गृहेषु गत्वा सर्वाणि आवश्यकानि दस्तावेजानि संग्रह्य अपलोड् करोति ततः सम्बन्धितविभागाय प्रस्तौति।

आवेदकानां कृते आवेदनपत्रं प्रस्तूय ५० रुप्यकाणि गृह्यन्ते।

आवेदकानां यत्किमपि शिकायतां प्राप्तुं, सम्बोधयितुं च केन्द्रीकृतं काल-केन्द्रं स्थापितं ।

विभिन्नविभागानाम् कार्यालयेषु जनानां भ्रमणस्य आवश्यकतां दूरीकर्तुं, ये मध्यस्थानां भूमिकां समाप्तं कर्तुं च अरविन्द केजरीवालसर्वकारेण २०१८ तमस्य वर्षस्य सितम्बरमासे द्वारे वितरणयोजना आरब्धा

प्रारम्भे अस्याः योजनायाः अन्तर्गतं ३० सेवाः प्रदत्ताः, क्रमेण संख्या १०० यावत् वर्धिता ।

अधुना सर्वकारः योजनायाः व्याप्तिः २०० सेवापर्यन्तं विस्तारयितुं योजनां करोति इति अधिकारिणः वदन्ति।