नवीदिल्ली [भारत], यदा राष्ट्रियराजधानी बहुवारं सर्वकालिकं उच्चतापमानं दृष्टवती अस्ति तथा च तत्कालं विरामं न दृश्यते, तदा दिल्लीमेट्रो मौनेन 1.40 लक्षकि.मी.पर्यन्तं ४,२०० तः अधिकाः रेलयात्राः कृत्वा सम्पूर्णे जालपुटे स्वस्य शीतलसेवाः प्रदास्यति प्रतिदिन। तेन २४ डिग्री सेल्सियसपर्यन्तं सुखदं यात्रिकाणां कृते बहु आवश्यकं राहतं दत्त्वा।

मेमासे यावत् यदा ग्रीष्मकालस्य शिखरं प्राप्तवान् तथा च भारते प्रथमवारं तापमानं ५० डिग्री-चिह्नं अपि उल्लङ्घितवान् तदा दिल्ली-मेट्रो-नगरेण स्वस्य सेवाः सर्वाधिकं विश्वसनीयतया आरामेन च प्रदत्ताः यत्र तस्य कस्यापि रेलयानस्य वा भूमिगत-स्थानकस्य वा यत् डिजाइनं कृतम् अस्ति, तस्मात् कोऽपि भङ्गः वा एसी-विफलता वा न सूचना अभवत् वातानुकूलनस्य कृते ।

वर्तमान समये डीएमआरसी इत्यस्य ३४५ तः अधिकानां रेलयानानां बेडाः सन्ति येषु प्रायः ५००० एसी-इकायिकाः स्थापिताः सन्ति । सर्वाणि एसी-इकायिकाः शिखर-ग्रीष्मकालस्य समये स्वस्य इष्टतमं प्रदर्शनं ददति इति सुनिश्चित्य प्रतिवर्षं मार्च-मासे ग्रीष्मकालस्य आरम्भात् पूर्वं एतेषां एसी-इकायानां व्यापकं स्वास्थ्यपरीक्षा क्रियते

अस्मिन् जाँच-परीक्षायां सुनिश्चितं भवति यत् दोषपूर्णाः घटकाः, यदि सन्ति, समये एव तृणं निष्कास्य स्वस्थ-घटकैः प्रतिस्थाप्यन्ते, येन चरम-ग्रीष्म-ऋतौ तस्य यात्रिकाणां कृते अबाधित-शीतलन-अनुभवः प्राप्यते तदतिरिक्तं एतेषां एसी-एककानां नियमितं परिपालनं अपि प्रत्येकं मासत्रये क्रियते । एतस्य अतिरिक्तं रेलयानसञ्चालकाः नियमितरूपेण कोचस्य तापमानस्य निरीक्षणमपि कुर्वन्ति येन तापमानविविधतासम्बद्धानां विषयाणां शीघ्रं सम्बोधनं भवति तथा च यात्रिकाणां कृते सुखदयात्रानुभवः सुनिश्चितः भवति

तथैव सर्वेषु भूमिगतस्थानकेषु वातानुकूलनसाधनानाम्/इकायानां दूरस्थनिरीक्षणाय नियन्त्रणाय च अत्याधुनिकभवनप्रबन्धनप्रणाल्या (BMS) चिलरयोजनप्रबन्धकेन (CPM) च सुसज्जिताः सन्ति एषा प्रणाली वास्तविकसमये परिवेशस्य तथा स्टेशनस्य तापमानस्य निरन्तरं निरीक्षणं करोति तथा च बहिः तापमानं ४५ तः ५० डिग्री सेल्सियसपर्यन्तं भवति चेदपि स्टेशनस्य तापमानं २५ तः २७ डिग्री सेल्सियसपर्यन्तं स्थापयितुं कार्यं करोति

एस्केलेटर्, लिफ्ट् इत्यादीनां तापसंवेदनशीलानाम् आधारभूतसंरचनानां घटकानां नियमितनिरीक्षणं क्रियते, येन त्रुटिः न भवेत् । एतादृशे काले तापसंवेदनशीलप्रकारस्य उपकरणस्य अनुरक्षणपरीक्षायाः आवृत्तिः अपि वर्धिता भवति । अग्निप्रकोपं निवारयितुं यत् एतादृशानां तापतरङ्गानाम् समये सामान्यघटना भवति, डीएमआरसी इत्यस्य स्टेशनयोः अग्निशामकानाम्, नलिकां च एकं सुदृढं तन्त्रं वर्तते यस्य नियमितरूपेण विशेषतया मेट्रोपरिसरस्य परितः च सामरिकस्थानेषु परिपालनं भवति सिञ्चनप्रणालीनां नियमितरूपेण जाँचः, परिपालनं च भवति येन अग्निप्रकोपस्य सन्दर्भे तेषां शीघ्रं सक्रियीकरणं कर्तुं शक्यते ।

उल्लेखनीयं यत् २०२४ तमस्य वर्षस्य मे-मासे अवलोकितानां यात्रिकाणां औसतयात्राणां ६०.१७ लक्षं यावत् उच्चतमं भवति, यदा मे २०२३ तमे वर्षे ५२.४१ लक्षं यात्रिकाणां यात्रा अभवत्, एतत् तथ्यस्य साक्ष्यं यत् मेट्रो-नगरस्य लोकप्रियतायाः अतिरिक्तं कोविड्-महामारी-पश्चात् सामान्यता पुनः उच्छ्रितवती अस्ति एतेषु तप्तदिनेषु परिवहनस्य प्राधान्यमार्गत्वेन ।

परिचालनस्य अतिरिक्तं परियोजना (निर्माण) मोर्चे अपि डीएमआरसी इत्यनेन प्रचलति तापतरङ्गस्य कारणेन अपराह्णे कार्यबलाय विरामस्य प्रावधानं कार्यान्वितम्। अन्ये आवश्यकाः प्रावधानाः यथा पेयजलं, चिकित्सासुविधाः च अस्माकं सर्वेषु स्थलेषु उपलभ्यन्ते । कार्यबलस्य अत्यधिकतापस्य संपर्कः न भवति इति सुनिश्चितं कृतम् अस्ति । सर्वेभ्यः परियोजनाप्रबन्धकेभ्यः निर्देशः दत्तः यत् ते ठेकेदारैः एतेषां निर्देशानां कठोरपालनं क्रियते इति निरीक्षणं कुर्वन्तु।