नवीदिल्ली [भारत], दिल्लीनगरपालिकायाः ​​(MCD) मंगलवासरे कान्झवालामार्गस्य मंगोलपुरीनगरस्य वाई खण्डस्य नगरपालिकापार्क् इत्यत्र संयुक्तं अतिक्रमणविरोधी अभियानं कृतवान्।

एमसीडी इत्यस्य आधिकारिकवक्तव्यस्य अनुसारं "एषा उपक्रमः एमसीडी इत्यस्य अनधिकृतधर्माक्रमणानां निवारणार्थं सार्वजनिकस्थानानां अखण्डतां च स्थापयितुं सततं प्रयत्नस्य भागः आसीत्

पञ्चकम्पनीनां पुलिसबलस्य समर्थनेन एमसीडी इत्यनेन अतिक्रमणस्य अवैधरूपेण विस्तारितायाः सीमाभित्तिः ध्वंसनं आरब्धम् ।

"अनधिकृतसंरचनायाः २० मीटर् यावत् कार्यवाही सफलतया दूरीकृतवती। परन्तु विशालः जनसमूहः एकत्रितः भूत्वा स्थितिः वर्धिता, येन जेसीबी-समूहस्य क्षेत्रे प्रवेशे बाधां जनयितुं मानवशृङ्खला निर्मितवती" इति वक्तव्ये पठितम्।

तदतिरिक्तं अनधिकृतसंरचनायाः उपरि उपविष्टानां महिलानां आन्दोलनकारिणां उपस्थित्या कानूनव्यवस्थायाः स्थितिः जटिला अभवत् ।

प्रयत्नशीलाः अपि अधिकारिणः जनसमूहं सुरक्षितरूपेण विकीर्णं कर्तुं असमर्थाः अभवन् ।

एतेषां विकासानां आलोके पुलिसेन एमसीडी इत्यस्मै शान्तिं व्यवस्थां च निर्वाहयितुम् अतिक्रमणनिष्कासनकार्यक्रमं अस्थायीरूपेण स्थगयितुं सल्लाहः दत्तः।

एमसीडी-वक्तव्ये उक्तं यत्, "अस्य विषयस्य विषये दिल्ली-उच्चन्यायालये डब्ल्यूसी (पी) नम्बर ४८६७/२०२४ इत्यस्मिन् स्थितिप्रतिवेदनं दाखिलम् अस्ति ।

एमसीडी कानूनस्य शासनं प्रवर्तयितुं नगरस्य व्यवस्थितविकासं च सुनिश्चित्य स्वस्य प्रतिबद्धतायां दृढः अस्ति तथा च सम्प्रति अतिक्रमणनिष्कासनकार्यक्रमस्य पुनः समयनिर्धारणस्य प्रक्रियायां वर्तते।