नवीदिल्ली [भारत], राष्ट्रियजागृतिसंस्थायाः दिल्ली-पद्घा-आईएसआईएस-आतङ्कवाद-मॉड्यूल-प्रकरणे प्रतिबन्धित-वैश्विक-आतङ्कवादी-जालस्य १७ कट्टर-कार्यकर्तृणां विरुद्धं आरोपपत्रं दाखिलम् अस्ति, यत् युवानां भर्ती-कट्टरता-करणं, तात्कालिक-विस्फोटकस्य निर्माणं च सम्मिलितस्य षड्यंत्रस्य सन्दर्भे अस्ति यन्त्राणि । , ९.

एतेन अस्मिन् प्रकरणे आरोपपत्रेषु आरोपितानां कुलसंख्या २० भवति, येन विदेशीयसञ्चालकैः सह वैश्विकसम्बन्धः उजागरितः अस्ति ।

एनआईए इत्यनेन मूलतः गतवर्षस्य मार्चमासे त्रयाणां विरुद्धं आरोपपत्रं दाखिलम् आसीत्, सोमवासरे च नगरस्य पटियाला हाउस् इत्यत्र विशेषन्यायालये महाराष्ट्रस्य १५, एकैकं च सहितं अन्येषां १७ जनानां विरुद्धं पूरकं आरोपपत्रं दाखिलम् आसीत्। उत्तराखण्डतः हरियाणातः च सन्ति।

भारतीयदण्डसंहिता (IPC), अवैधक्रियाकलाप (निवारण) अधिनियमस्य, शस्त्रकानूनस्य, विस्फोटकपदार्थकानूनस्य च विभिन्नधाराणाम् अन्तर्गतं आरोपपत्रं कृत्वा आरोपिणः इस्लामिकराज्यस्य भर्ती, प्रशिक्षणं, प्रचारं च सम्मिलितं बृहत्तरं ISIS षड्यंत्रं कृत्वा सम्बद्धाः इति ज्ञातम्। आसीत्‌। इराक-सीरिया-देशस्य (ISIS) विचारधारा गुलगुल्-युवानां मध्ये, तथैव विस्फोटकानाम् IED-इत्यस्य च निर्माणं प्रतिबन्धित-सङ्गठनस्य कृते धनसङ्ग्रहः च।NIA, यः देशे संचालितानाम् विभिन्नानां ISIS-मॉड्यूलानां उपरि दमनं कुर्वन् अस्ति अन्तर्राष्ट्रीयसङ्गठनस्य कुत्सितस्य आतङ्कवादीजालस्य विच्छेदनं कृत्वा, नवम्बर २०२३ तमे वर्षे आरसी-२९/२०२३/एनआईए/डीएलआई प्रकरणं पंजीकृतवान् आसीत् ।

एनआईए अन्वेषणे विस्फोटकनिर्माणं, आईईडीनिर्माणं च सम्बद्धाः बहवः अपराधप्रददस्तावेजाः आँकडाश्च आईएसद्वारा प्रकाशिताः 'वॉयस् आफ् हिन्द्', 'रुमिया', 'खिलाफत', 'दबिक' इत्यादीनां प्रचारपत्रिकाणां सह जप्ताः। , ९.

एजन्सी इत्यनेन अन्वेषणकाले अपि ज्ञातं यत् अभियुक्ताः स्वसम्पर्कैः सह IED निर्माणसम्बद्धानि डिजिटलसञ्चिकाः साझां कुर्वन्ति स्म। एजेन्सी इत्यनेन उक्तं यत्, "ते भारते हिंसाप्रसारणाय, तस्य धर्मनिरपेक्ष-आचारस्य, लोकतान्त्रिक-व्यवस्थानां च नाशाय ISIS-कार्यक्रमस्य भागरूपेण स्वस्य आतङ्क-योजनानां प्रवर्तनार्थं सक्रियरूपेण धनसङ्ग्रहं कुर्वन्ति इति ज्ञातम्।

अभियुक्तेन आतङ्कवादीनाम् आक्रमणानां सज्जतायां अनेकानि कार्याणि कृतानि आसन्, यत्र दुर्बलयुवकानां सङ्गठने नियुक्तिः अपि अभवत् ।सः गृहीतस्य अभियुक्तस्य साकिबनाचनस्य 'बयाथ' (निष्ठायाः प्रतिज्ञा) गृहीतवान् आसीत्, यः पूर्वस्य अनेकानाम् आतङ्कप्रकरणानाम् आदतन अपराधी आसीत् तथा भारते ISIS इत्यस्य कृते स्वयमेव अमीर-ए-हिन्दः इति कथयति स्म ।