नवीदिल्ली, दिल्लीनगरस्य आरकेपुरमक्षेत्रे नौसेनाअधिकारिणः पत्न्याः द्रष्टारूपं कृत्वा डमीसर्पेण धमकीकृत्य धनं ज्वेलरं च गृहीतवन्तः इति आरोपेण त्रयः जनाः गृहीताः इति पुलिसैः मंगलवासरे उक्तम्।

अभियुक्तानां पहिचानं देबूनाथ (२०), विनोद कामत (४५), राजेन्दे शर्मा (५०) इति पुलिसैः उक्तम्।

५ एप्रिल दिनाङ्के आरोपी द्रष्टारूपेण अभिनयं कृत्वा आफ्रिका एवेन्यू रोड् इत्यस्य समीपे नौसेनाधिकारस्य th पत्नीतः धनं आभूषणं च गृहीतवान् इति नीतिउपायुक्तः (दक्षिणपश्चिमः) रोहितमीना अवदत्।

अभियुक्ता प्रथमं तां आशीर्वादार्थं धातुघटे धनं स्थापयितुं पृष्टवती इति डीसी अवदत्।

"यथा शिकायतया एतत् कृतम्, अभियुक्तः तस्याः कृते सर्पेण धमकीकृत्य तस्याः सुवर्णसह-प्लैटिनम-वलयम् अपहृतवान् यत् सा धारयति स्म। शिकायतया अनन्तरं एफआईआर-पञ्जीकरणं कृत्वा अग्रे अन्वेषणं कृतम्" इति डीसीपी अवदत्।

पुलिसैः अभियुक्तानां कार्यविधिम् अधीत्य तेषां अन्वेषणं कृतम् इति सः अवदत्।

"दलेन प्रवेशनिर्गममार्गेषु १०० तः अधिकानां सीसीटीवीकैमराणां जाँचः कृतः। सीसीटीवीकैमराणां निरन्तरं जाँचं कृत्वा दलेन आटोरिक्शायाः पञ्जीकरणसङ्ख्या प्राप्ता, या सुनीतादेवीनाम्ना पञ्जीकृता प्राप्ता। हे प्रश्नः, सा अवदत् यत् सा एकस्मै अभियुक्ते कामात् भाडायाः आधारेण दत्तवती इति" इति सः अवदत्।

अन्वेषणकाले पुलिसेन ज्ञातं यत् नाथः तस्य सहकारिणः च सार्वजनिकस्थानेषु डमीसर्पान् दर्शयित्वा जनान् वञ्चयिष्यन्ति इति सः अवदत्।

प्रश्नोत्तरे कामतः पुलिसं न्यवेदयत् यत् कतिपयदिनानि पूर्वं आरोपी मां तं कृत्वा प्रातः ८ वादनतः अपराह्ण २ वादनपर्यन्तं ८०० रुप्यकेण स्थायिरूपेण तस्य ऑटोरिक्शां भाडेन दत्तवान्। एच् तान् पश्चिमदिल्लीनगरस्य शकुरपुरबस्तीतः उद्धृत्य भिन्नस्थानेषु पातयति स्म यत्र ते अपराधं कृतवन्तः इति मीना अवदत्।

"सः अपि तेषां घटनास्थानात् पलायनार्थं साहाय्यं करोति स्म। दलेन विलम्बेन देबुनाथः गृहीतः, यः पुलिसं न्यवेदयत् यत् सः राजेण्डरस्य ज्वेल्स्-दुकाने वलयम् विक्रीतवान्, प्लैटिनम-वलयम् अपि प्राप्तवान्" इति मीना अवदत्, अन्वेषणं च अग्रे कृतवान् इति च अवदत् प्रचलति।