नवीदिल्ली, गुरुवासरे प्रातःकाले उत्तरदिल्लीनगरस्य राजघाटस्य समीपे दिल्लीविश्वविद्यालयस्य १९ वर्षीयः छात्रः मृतः, तस्य चत्वारः मित्राणि च घातिताः अभवन्, यतः तेषां वेगेन गच्छन्ती एसयूवी-वाहनं वाहनस्य अन्तः विदारितस्य गार्डरेल्-इत्यस्य उपरि दुर्घटनाम् अभवत् इति पुलिसैः उक्तम्।

किशोरस्य जन्मदिनम् आचरित्वा ते गुरुग्रामात् प्रत्यागच्छन्ति स्म।

ऐश्वर्या पाण्डेयः एलएनजेपी अस्पताले प्रवेशितः यत्र सः वेंटिलेशन सपोर्ट् इत्यत्र स्थापितः। गुरुवासरे विलम्बेन तस्य मृत्युः अभवत्।

छात्राः मद्यपानेन आगताः इति पुलिसैः शङ्का वर्तते। परन्तु एकः छात्रः अवदत् यत् यः कारं चालयति स्म सः स्वस्य मोबाईल-फोने गीतं परिवर्तयन् विचलितः अभवत्।

पुलिस उपायुक्ता (उत्तर) एम.के.मीना इत्यनेन उक्तं यत् भारतीयन्यायसंहितायाः धारा २८१ (रैश ड्राइविंग्) तथा १२५(क) (अन्यस्य व्यक्तिगतसुरक्षायाः जीवनं खतरे स्थापयितुं कृतं कृत्येन आहतं जनयति) इत्यस्य अन्तर्गतं कोतवाली थाने प्रकरणं पंजीकृतम् अस्ति।

दुर्घटनायाः वास्तविककारणं ज्ञातुं सर्वकोणात् अन्वेषणं प्रचलति इति सः अवदत्।

प्राथमिकचिकित्सायाः अनन्तरं चिकित्सालयात् निर्गतौ छात्रौ सहितं त्रयः छात्राः पुलिसैः चिकित्सापरीक्षाः कृता, तयोः मद्यस्य प्रभावे ज्ञातम् इति सूत्रेषु उक्तम्।

अन्यः अधिकारी अवदत् यत् ते अपि अन्वेषणं कुर्वन्ति यत् मार्गे किमपि अभियांत्रिकीदोषः अस्ति वा इति।

इदं प्रतीयते यत् हुण्डाई वेन्यू कारः उच्चवेगेन चालितः आसीत् तथा च चालकः नियन्त्रणं त्यक्तवान्, अतः दुर्घटना अभवत् इति अधिकारी अवदत् तथा च उक्तवान् यत् दुर्घटना शान्ति वैन रेड लाइट् तथा गीता कॉलोनी इत्येतयोः मध्ये खण्डे अभवत्।

मुख्यमार्गस्य आईएसबीटी-इत्यस्य च सङ्गमे विभाजकस्य उपरि आरुह्य गार्डरेल्-इत्यत्र दुर्घटितम् इति अधिकारी अजोडत्।

देशबन्धुमहाविद्यालयस्य प्रथमवर्षस्य बी.ए ) मोतीलाल नेहरू महाविद्यालय के।

द्वितीयः अधिकारी अवदत् यत् पाण्डेयः एसयूवी-वाहनं शादीपुरतः एकरात्रौ १५०० रूप्यकेन भाडेन स्वीकृतवान्, मिश्रं चालयितुं च आह। सः चालकस्य पृष्ठतः उपविष्टः आसीत् । पाण्डेयस्य शिरसि बहुविधाः चोटाः अभवन्, ततः एलएनजेपी-अस्पताले वेंटिलेटर्-सपोर्ट्-इत्यत्र स्थापितः ।

उत्तरप्रदेशस्य इटावा-नगरस्य निवासी मिश्रस्य गम्भीराः चोटाः अभवन् । तस्य मातापितरौ तं दिल्लीनगरस्य निजचिकित्सालये प्रवेशितवन्तौ।

पाण्डेयः इटावानगरस्य अपि आसीत्, पूर्वदिल्लीनगरस्य लक्ष्मीनगरे भाडेवासस्थाने निवसति स्म ।

सः निजकम्पनीयां कार्यं कुर्वन्तं पितरं रोगकारणात् त्यक्तवान्, तस्य माता अध्यापिका २०१९ तमे वर्षे मार्गदुर्घटने मृता । मातापितृणां मृत्योः अनन्तरं सः इटावा-नगरे मातुलमातुलेन गृहीतः ।

पाण्डेयस्य परिवारजनाः दिल्लीनगरं आहूताः इति पुलिसैः उक्तम्।

दक्षिणदिल्लीनगरस्य साकेतनगरस्य निवासी कृष्णः चिकित्सां कुर्वन् अस्ति किन्तु सः संकटात् बहिः इति कथ्यते। सः पृष्ठपीठस्य मध्ये उपविष्टः आसीत् ।

कुमारः अपि इटावा-नगरस्य निवासी आसीत्, सः चालकस्य पार्श्वे उपविष्टः आसीत् । उज्जवलः वामपृष्ठपीठे उपविष्टः आसीत् । कुमार उज्जवाल च प्राथमिकचिकित्सायाः अनन्तरं मुक्तौ इति पुलिसेन उक्तम्।

पूर्वं पुलिसेन उक्तं यत् गम्भीररूपेण घातितौ छात्रौ नाम सम्यक् कर्तुं पूर्वं अश्वनी मिश्रा, अश्वनी पाण्डे च इति परिचितौ।

पुलिसेन उक्तं यत् पञ्च मित्राणि बुधवासरे गुरुग्रामस्य एकं पबं ज़ी टाउननगरं गत्वा पाण्डेयस्य जन्मदिनम् आयोजयितुं पेयानि अपि पिबन्ति स्म।

"गीता कालोनी फ्लाईओवरं पारं कुर्वन् मिश्रः स्वस्य मोबाईलफोने वाद्यमानं गीतं परिवर्तयन् विचलितः अभवत्, ततः वाहनस्य नियन्त्रणं त्यक्तवान्। प्रातः ५.५२ वादने कारस्य रेलिंग् इत्यनेन सह टकरावः अभवत्" इति पुलिसेन विज्ञप्तौ उक्तम्।

पाण्डेयः केन माध्यमेन कारस्य बुकिंगं कृतवान् इति सत्यापयन्ति इति अपि पुलिसैः उक्तम्।