नवीदिल्ली, दिल्लीसरकारीविद्यालयेषु २०२३-२४ तमस्य वर्षस्य शैक्षणिकसत्रे नवमे कक्षायां अध्ययनं कुर्वन्तः एकलक्षाधिकाः छात्राः वार्षिकपरीक्षायां असफलाः अभवन्। तथैव अष्टमे ४६ सहस्राधिकाः बालकाः, ११ मे ५० सहस्राधिकाः छात्राः वार्षिकपरीक्षायां उत्तीर्णाः न अभवन् ।

दिल्लीशिक्षानिदेशालयेन सूचनाधिकारकानूनस्य अन्तर्गतं हाशासंवाददातृणा दाखिलस्य आवेदनस्य प्रतिक्रियारूपेण एषा सूचना प्रदत्ता।

दिल्लीनगरे १०५० सरकारीविद्यालयाः, ३७ डॉ. बी.आर.

प्राप्तसूचनानुसारं दिल्लीसरकारीविद्यालयेषु नवमवर्गे अध्ययनं कुर्वन्तः १,०१,३३१ बालकाः २०२३-२४ शैक्षणिकसत्रे असफलाः अभवन्, २०२२-२३ मध्ये ८८,४०९, २०२१-२२ तमे वर्षे २८,५३१, २०२०-२१ तमे वर्षे ३१,५४० छात्राः असफलाः अभवन्

एकादशवर्गे २०२३-२४ शैक्षणिकसत्रे ५१,९१४ बालकाः, २०२२-२३ मध्ये ५४,७५५, २०२१-२२ तमे वर्षे ७,२४६ बालकाः, २०२०-२१ मध्ये केवलं २,१६९ बालकाः असफलाः अभवन् ।

डीडीई इत्यस्य अनुसारं शिक्षाधिकारस्य अन्तर्गतं 'नो-डिटेन्शन नीतेः' रद्दीकरणानन्तरं २०२३-२४ शैक्षणिकसत्रे अष्टमश्रेण्यां ४६,६२२ छात्राः असफलाः अभवन्।

दिल्लीशिक्षाविभागस्य एकः अधिकारी नाम न प्रकाशयितुं -भाषा इत्यस्मै अवदत् यत्, "दिल्लीसर्वकारस्य नूतना 'प्रमोशननीतिः' अन्तर्गतं यदि पञ्चमतः अष्टमपर्यन्तं कक्षायाः छात्राः वार्षिकपरीक्षायां असफलाः भवन्ति तर्हि तेषां पदोन्नतिः न भविष्यति next class परन्तु पुनर्परीक्षाद्वारा मासद्वयस्य अन्तः स्वस्य प्रदर्शनं सुधारयितुम् अन्यः अवसरः प्राप्स्यति इति सः अजोडत्।

सः अपि अवदत् यत् पुनःपरीक्षायां उत्तीर्णतां प्राप्तुं प्रत्येकस्मिन् विषये २५ प्रतिशतं अंकाः आवश्यकाः सन्ति, येषु असफलतायां छात्रः 'पुनरावृत्तिवर्गे' स्थापितः भविष्यति यस्य अर्थः अस्ति यत् छात्रः परं यावत् एकस्मिन् एव वर्गे एव तिष्ठितव्यः भविष्यति सत्र।