नवीदिल्ली [भारत], राष्ट्रियराजधानीयां प्रचलति जलसंकटः केन्द्रस्थानं गृह्णाति इव दृश्यते यतः रविवासरे सम्पूर्णे दिल्लीनगरे भाजपा-पक्षः अस्य विषयस्य विषये विरोधं करोति।

तदनन्तरं पश्चिमदिल्लीतः भाजपासांसदः कमलजीतसेहरावतः अन्ये च दलकार्यकर्तृभिः दिल्लीनगरस्य नजफगढे 'मटका फोड' (मृत्तिकाघटाः भङ्गाः) इति विरोधः कृतः।

सेहरावतः द्वारकानगरस्य जलपाइपलाइनस्य अपि निरीक्षणं कृत्वा अवदत् यत् सा ये पाइप्स् निरीक्षिताः ते भग्नाः सन्ति, बहु जलं अपव्ययितम् अस्ति, यदा आप सर्वकारः अन्यराज्यसर्वकाराणां दोषं दातुं व्यस्तः अस्ति।

"द्वारका आरडब्ल्यूए इत्यस्मात् अस्माकं कृते कालः प्राप्यते स्म, ते जलस्य अभावस्य शिकायतया अस्मान् मिलितुं आगच्छन्ति स्म। निजीजलटैंकरैः तेषां बहु धनं व्ययः भवति, ते च सर्वकारीयटैङ्करस्य लाभं प्राप्तुं असमर्थाः सन्ति...," इति कमलजीतसेहरावतः यदा अवदत् अनि इत्यस्मै वदन् ।

"अद्य मया निरीक्षिताः पाइपाः भग्नाः सन्ति, बहु जलं अपव्ययितम् अस्ति... दिल्लीसर्वकारः अन्यराज्यसर्वकारेभ्यः जलस्य अभावस्य दोषं ददाति यदा तु समस्या तेषां विभागस्य अन्तः एव अस्ति... अहं अतिशीं निवेदयामि मानवीयकारणात् न, अपितु दिल्लीसर्वकारे मन्त्रीरूपेण तस्याः स्वविभागस्य पालनं करणीयम्.." इति सा अपि अवदत्।