नवीदिल्ली, दिल्लीनगरस्य भ्रष्टाचारविरोधीशाखायाः (एसीबी) चत्वारि निजीचिकित्सालयानि कथितरूपेण अवैधरूपेण प्रचलन्ति, अन्ये ४० च नगरे प्रचलितानां सर्वेषां निजीचिकित्सासुविधानां पञ्जीकरणस्य नियामकप्रबन्धनस्य च अन्वेषणे अनेकाः विसंगतयः सन्ति इति गुरुवासरे अधिकारिणः अवदन् .

विवेकविहारस्य नवजातशिशुचिकित्सालये मे २५ दिनाङ्के सप्त नवजातानां मृत्योः कारणात् एसीबी-दलैः गत-एकसप्ताहे दिल्ली-नगरस्य अनेकभागेषु ६२ निजी-चिकित्सा-सुविधानां निरीक्षणं कृतम् इति ते अवदन्।

एकस्य वरिष्ठस्य सर्वकारीयपदाधिकारिणः मते प्रथमचरणस्य परिचालनस्य ६२ निजीचिकित्सालयानां नर्सिंगहोमानां च निरीक्षणं कृतम् अस्ति, तेषु चत्वारि अवैधरूपेण प्रचलन्ति इति ज्ञातम्।

"एतेषु चतुर्षु चिकित्सालयेषु द्वौ पूर्वदिल्लीनगरस्य कृष्णनगरे कोण्डलीनगरे च एकः पश्चिमदिल्लीनगरस्य राजौरीउद्याने अपरः दक्षिणदिल्लीदेशस्य देवलीक्षेत्रे च स्थिताः सन्ति। एतेषु चिकित्सालयाः किमपि अनुज्ञापत्रं दर्शयितुं वा सम्बन्धितप्राधिकरणात् पञ्जीकरणप्रमाणपत्रं दातुं वा असफलाः अभवन्। अधिकारी अवदत्।

सः अवदत् यत् अन्ये ४० चिकित्सासुविधाः विसंगतिभिः सह प्रचलन्ति इति ज्ञातम्। तेषु केचन अनुमोदितक्षमतायाः विरुद्धं अधिकशय्याभिः सह धावन्ति स्म, केचन अग्नि-एनओसी (आपत्ति-प्रमाणपत्रं नास्ति), समुचित-अग्नि-सुरक्षा-उपायान् विना, जीर्ण-अग्निशामक-यंत्राणि वा अवधि-समाप्त-पञ्जीकरण-प्रमाणपत्रं विना चालयन्ति स्म

अन्यः एसीबी-अधिकारी अवदत् यत् तेषां प्रथमचरणस्य निरीक्षणस्य अनन्तरं प्रतिवेदनं निर्मितम् अस्ति तथा च चिकित्सालयेषु कथितानां विसंगतानां विषये सतर्कताविभागाय सूचितम्।

अधिकारी अवदत् यत् ते शीघ्रमेव द्वितीयचरणस्य निरीक्षणस्य आरम्भं करिष्यन्ति यतः दिल्लीनगरे एकसहस्राधिकानि निजीचिकित्सालयानि, नर्सिंगहोमानि च सन्ति।

विवेकविहारस्य बेबी केयर न्यू बोर्न् हॉस्पिटलस्य मे २५ दिनाङ्के अग्निप्रकोपे षट् नवजाताः मृताः।चिकित्सालयात् उद्धारितपञ्चसु घातितबालेषु मे ३१ दिनाङ्के उपचारकाले एकस्य मृत्युः अभवत्।

मे २८ दिनाङ्के अस्य घटनायाः व्यापकरूपेण भ्रष्टाचारविरोधीजाँचस्य आदेशं दत्त्वा दिल्लीस्य उपराज्यपालः वी के सक्सेना इत्यनेन उक्तं यत् एषा घटना नर्सिंगहोमस्य पञ्जीकरणं प्रदातुं नवीकरणे च "स्वास्थ्यविभागस्य अधिकारिणां निरपेक्षं दुर्व्यवस्थापनं, आपराधिकं उपेक्षां, सहमतिः च" बहिः आनयत् .

विवेकविहार-अस्पतालस्य स्वामिनः डॉ नवीनखिचिः दिल्लीपुलिसेन गृहीतः यतः एषा सुविधा अग्नि-सुरक्षा-मान्यतानां उल्लङ्घनं कृतवती इति ज्ञातम्। कथितं यत् एतत् चिकित्सालयं स्वक्षमतातः परं रोगिणां चिकित्सां कुर्वन् आसीत्, तस्य अनुज्ञापत्रस्य अवधिः मार्चमासस्य ३१ दिनाङ्के समाप्तः इति अधिकारिणः अवदन्।

एसीबी-अधिकारिणां मते अन्वेषणदलानि चिकित्सालयानाम्, नर्सिंगहोमानां च संचालनाय आवश्यकानां दस्तावेजानां, पञ्जीकरणप्रमाणपत्राणां च जाँचं कुर्वन्ति। ते स्वक्षेत्रेषु एतादृशीनां सुविधानां संचालनस्य अनुमतिं दातुं, समुचितपञ्जीकरणप्रमाणपत्रं, अनुज्ञापत्रं, सुरक्षामान्यतां च विना, सर्वकारीयाधिकारिणां कथितस्य संलग्नतायाः अपि अन्वेषणं कुर्वन्ति।