यदा दिल्ली-एनसीआर-संस्थायाः २०१९ तमस्य वर्षस्य प्रथमार्धे अस्मिन् वर्षे प्रथमार्धे औसत-आवासीय-मूल्यानां ४९ प्रतिशतं उच्छ्वासः अभवत्, तदा एमएमआर-संस्थायाः औसत-आवासीय-मूल्यानां मूल्येषु अस्मिन् एव काले ४८ प्रतिशतं वृद्धिः अभवत् इति नवीनतम-अनारोक्-आँकडानां अनुसारम्

विशालविक्रये एनसीआर-संस्था अविक्रीत-समूहे ५२ प्रतिशताधिकं न्यूनतां दृष्टवती, एमएमआर-संस्थायाः च विगतपञ्चवर्षेषु १३ प्रतिशतं न्यूनता अभवत् ।

एनसीआर इत्यत्र प्रायः २.७२ लक्षं यूनिट् विक्रीतम्, एमएमआर इत्यत्र ५.५० लक्षं यूनिट् विक्रीतम् इति प्रतिवेदने उक्तम् ।

अनारोक् समूहस्य अध्यक्षस्य अनुज पुरी इत्यस्य मते एनसीआर इत्यस्य औसत आवासीयमूल्यानि ४,५६५ रुप्यकाणि प्रतिवर्गफीट् तः ६,८०० रुप्यकाणि प्रतिवर्गफीट् यावत् वर्धितानि।

“एमएमआर-मध्ये औसत-आवासीय-मूल्यानां मूल्यं एच्१ २०१९ तमे वर्षे ४८ प्रतिशतं १०,६१० प्रतिवर्गफुटं वर्धितम्, एच्१ २०२४ तमे वर्षे १५,६५० रुप्यकाणि प्रतिवर्गफीट्-रूप्यकाणि यावत् अभवत्” इति सः अवदत् ।

दिल्ली-एनसीआर-एमएमआर-देशयोः आवासमूल्यानां तीव्रवृद्धेः कारणं निर्माणव्ययस्य तीव्रवृद्धेः सङ्गमेन स्वस्थविक्रयस्य च कारणम् अस्ति ।

एतयोः आवासीयविपण्ययोः कृते अपि महामारी वरदानं जातम्, येन माङ्गलिका नूतनासु ऊर्ध्वतासु उच्छ्रितवती ।

प्रारम्भे विकासकाः प्रस्तावैः, निःशुल्कप्रदानैः च विक्रयं प्रेरितवन्तः, परन्तु उत्तरदिशि गच्छन् माङ्गल्याः कारणात् ते क्रमेण औसतमूल्यानि वर्धितवन्तः इति प्रतिवेदने उक्तम्

सशक्तविक्रयेण अस्मिन् काले विशेषतः एनसीआर-क्षेत्रे अविक्रीत-सूचीं न्यूनीकर्तुं साहाय्यं कृतम् ।

“रोचकं यत् एनसीआर-मध्ये एच्१ २०२४ तमे वर्षे इन्वेण्ट्री-ओवरहैङ्गः १६ मासान् यावत् न्यूनीकृतः अस्ति, यदा एच्१ २०१९ तमे वर्षे ४४ मासाः यावत् न्यूनीकृतः” इति पुरी अवदत् ।

एनसीआर-मध्ये एच्१ २०१९ तः एच्१ २०२४ पर्यन्तं प्रायः १.७२ लक्षं यूनिट्-प्रक्षेपणं कृतम् ।

इदानीं एमएमआर इत्यस्य सम्प्रति उपलब्धः स्टॉक् प्रायः १.९५ लक्ष यूनिट् अस्ति ।