नवीदिल्ली, दिल्ली उच्चन्यायालयेन सोमवासरे टिप्पणी कृता यत् अरविन्द केजरीवालस्य मुख्यमन्त्रीपदात् निष्कासनार्थं याचिका "प्रचारार्थं" दाखिला अस्ति तथा च याचिकाकर्ता तस्य उपरि "भारतव्ययः" आरोपितः भवितुम् अर्हति।

न्यायाधीशः सुब्रमोनियमप्रसादः आपस्य पूर्वविधायकस्य संदीपकुमारस्य दाखिलं याचिकां कार्यवाहकमुख्यन्यायाधीशस्य मनमोहनस्य न्यायालये स्थानान्तरयन् एतत् अवलोकनं कृतवान् यत्र पूर्वं एतादृशीनां याचकानां श्रवणं कृतम् आसीत्।

न्यायमूर्तिः प्रसादः अवदत् यत् एतत् केवलं प्रचारार्थम् एव अस्ति।

"यतो हि कार्यवाहक-ची-न्यायाधीशेन एतादृशाः विषयाः सूचीबद्धाः, निस्तारिताः च सन्ति, अतः कार्यवाहक-ची-न्यायाधीशस्य नेतृत्वे पीठस्य समक्षं एतां याचिकां सूचीबद्धं कुर्वन्तु" इति सः अवदत्।

याचिकायाः ​​स्थानान्तरणं कृत्वा न्यायाधीशः प्रसादः अवदत् यत् "अहं महत् व्ययः आरोपयिष्यामि स्म" इति ।

कुमारः स्वस्य याचिकायां उक्तवान् यत् दिल्ली आबकारीनीतिसम्बद्धस्य मुद्राशोधनप्रकरणस्य सन्दर्भे प्रवर्तकनिदेशालयेन केजरीवालस्य गृहीतस्य अनन्तरं संविधानस्य अन्तर्गतं मुख्यमन्त्रीकार्यं कर्तुं नेता "अक्षमताम्" उत्पन्नवान्।

याचिकायां उक्तं यत् आपनेतुः "अनुपलब्धता" संविधानतन्त्रं जटिलं करोति तथा च सः संविधानस्य जनादेशानुसारं कारागारात् मुख्यमन्त्रीरूपेण कदापि कार्यं कर्तुं न शक्नोति।

"संविधानस्य अनुच्छेदः २३९एए(४) मुख्यमन्त्री मुख्यमन्त्री मन्त्रिपरिषदः उपराज्यपालस्य सहायतां कर्तुं सल्लाहं च दातुं प्रावधानं करोति यत् तेषां विषयेषु सम्बन्धे स्वकार्यस्य अभ्यासे यस्य विषये विधायिकासभायाः अधिकारः अस्ति नियमाः ।

याचिकायां उक्तं यत्, "उपराज्यपालस्य सहायतां सल्लाहं च व्यावहारिकरूपेण सम्भवं न भवति यत् मुख्यमन्त्री संविधानस्य अन्तर्गतं स्वसाहाय्यं सल्लाहं दातुं स्वतन्त्रः व्यक्तिः उपलब्धः नास्ति।

"प्रतिवादी क्रमाङ्कः १ अर्थात् दिल्लीनगरस्य वर्तमानमुख्यमन्त्री अरविन्द केजरीवालस्य विरुद्धं यथाक्रमं वारण्टो निर्गन्तुं तस्य आह्वानं कृत्वा यत् सः wha प्राधिकरणेन, योग्यतायाः, उपाधिना च दर्शयतु यत् सः अनुच्छेदस्य अन्तर्गतं मुख्यमन्त्री o दिल्ली इत्यस्य पदं धारयति संविधानस्य २३९एए तथा च जाँचस्य अनन्तरं पूर्ववृत्तप्रभावेन वा विना वा दिल्ली-मुख्यमन्त्रीकार्यालयात् हाय विस्थापनं कुर्वन्तु" इति याचिकायां प्रार्थना कृता।

अधुना एप्रिल-मासस्य १० दिनाङ्के श्रवणार्थं एषः विषयः सूचीकृतः भविष्यति।

२१ मार्च दिनाङ्के ईडी-संस्थायाः गृहीतः केजरीवालः १५ एप्रिलपर्यन्तं न्यायिकनिग्रहे अस्ति ।सम्प्रति सः तिहारकारागारे निरुद्धः अस्ति ।

उच्चन्यायालयेन पूर्वं जनहितमुकदमद्वयं (केजरीवालस्य मुख्यमन्त्रीपदात् निष्कासनं याचमानं पीआईएल) अङ्गीकृतम् आसीत् ।

अप्रैल-मासस्य ४ दिनाङ्के कार्यवाहक-मुख्यन्यायाधीशस्य मनमोहनस्य न्यायाधीशस्य मनमीत पी अरोरा-इत्यस्य च पीठिका मुख्यमन्त्रीरूपेण निरन्तरं भवितुं केजरीवालस्य व्यक्तित्वपरिचयः इति वदन् अस्मिन् विषये पी.आइ.एल.

पूर्वं, याचिकाकर्ता गृहीतस्य मुख्यमन्त्रिणः कार्यभारं निषिद्धं कृत्वा किमपि कानूनी पट्टिकां न दर्शितवान् इति अवलोक्य पीठिका अपि तथैव पी.आइ.एल. तया अवलोकितं यत् अस्मिन् विषये न्यायपालिकानां हस्तक्षेपस्य व्याप्तिः नास्ति तथा च राज्यस्य अन्येषां अङ्गानाम् एव विषयस्य अवलोकनं भवति इति।