नवीदिल्ली, दिल्ली उच्चन्यायालयेन बुधवासरे आम आदमीपार्टी (आआप) द्वारा राष्ट्रियदलरूपेण मान्यताप्राप्तेः कारणात् केन्द्रेण स्वकार्यालयानाम् आवंटनं याचनां मे २ दिनाङ्के याचिकानां सुनवायीयै सूचीकृतम्।

दीनदयाल उपधायय (डीडीयू) मार्गे एकां यूनिटं आवंटयितुं सुझावः यः आपसर्वकारे एकेन मन्त्रिणा सह अस्ति, सः अधिकारिभिः स्वीकृतः न इति अवलोक्य न्यायाधीशः सुब्रमोनियमप्रसादः अवदत् यत् विषयस्य दृष्ट्या निर्णयः करणीयः अस्ति प्रचलति लोकसभानिर्वाचनं, आगामिवर्षे विधानसभानिर्वाचनं च।

आप, यस्य वर्तमानं दलकार्यालयं राउस् एवेन्यू मध्ये जूनमासस्य १५ दिनाङ्कपर्यन्तं रिक्तं कर्तव्यं भवति, सः गतवर्षे न्यायालयं प्रस्तावितवान् आसीत्, यत् अनुज्ञापत्राधारितं आवास-एककं वा राष्ट्रियराजधानीयां भूमिखण्डं वा आवंटनं याचते स्म, यत् दृष्ट्या स्वकार्यालयानाम् निर्माणार्थम् मान्यताप्राप्तराष्ट्रीयदलत्वेन स्वस्य स्थितिः इति ।न्यायालयः मंगलवासरे केन्द्रसर्वकारस्य वकिलं निर्देशान् द्रष्टुं पृष्टवान् आसीत् यतः याचिकाकर्तायाः वरिष्ठवकीलः अवदत् यत् एकः मन्त्री वा डीडीयू मार्गे स्वस्य कब्जे स्थितं निवासस्थानं त्यक्तुं इच्छुकः अस्ति यदि तदेव वा अस्थायीरूपेण आपाय आवंटितं यावत् भूमिः न दीयते पार्टी for th construction of its offices.

केन्द्रसर्वकारस्य वकिलः बुधवासरे न्यायालयं ज्ञापयति यत् साकेतक्षेत्रे भूमिस्य स्थायीविनियोगस्य प्रस्तावः गतवर्षे याचिकाकर्तायै कृतः आसीत् सः अपि अवदत् यत् डीडीयू मार्गे प्रश्ने यत् भूखण्डं भवति तत् प्रथमं सर्वकाराय प्रत्यागन्तुं भवति यतः प्रारम्भे आरक्षितम् आसीत् कोर्स आधारभूतसंरचनायाः विस्ताराय।

न्यायाधीशः प्रसादः अवलोकितवान् यत् अधुना यावत् एतत् कथानकं प्रयोजनाय निर्धारितं नास्ति तथा च साकेत-भूखण्डस्य प्रस्तावः अन्यराष्ट्रपक्षेषु आवंटनस्य सममूल्यम् इति आधारेण याचिकाकर्ताना आक्षेपं कृतवान्न्यायालयेन प्रश्नः कृतः यत् प्रासंगिकपूलतः स्थानस्य आवंटनस्य सम्बन्धे राष्ट्रियराजनैतिकदलस्य किमपि प्रतीक्षासूची अस्ति वा इति तथा च बोधयति यत् सर्वकारेण अनुच्छेद १४ (कानूनस्य समक्षं समानता) अनुसरणं अपेक्षितम् अस्ति।

न्यायालयः अपि पृष्टवान् यत् एतादृशस्य आवंटनस्य किमपि मानदण्डः अस्ति वा इति।

"अस्मिन् वर्षे निर्वाचनं भवति। आगामिवर्षे अपि भविष्यति। एकः व्यवस्था वा सुझाता। एषा स्वीकृता नास्ति। विषयः श्रुत्वा निर्णयः करणीयः। सोमवासरे प्रातः १०.३० वादने" इति न्यायालयः अवदत्।"प्रश्नः अस्ति यत् अस्मिन् निर्वाचनकाले न्यूनातिन्यूनं जनवरीमासे यावत् दिल्लीनगरे राष्ट्रियराजनैतिकदलम् अस्मिन् न्यायालये आगच्छति, यत् साजिशः मन्त्री इत्यस्य स्वामित्वम् अस्ति इति वदन्... कृपया अस्मान् अनुमन्यताम् (तत्र पार्टीक्रियाकलापं कर्तुं), " न्यायालयः अपि अवदत् ।

याचिकाकर्तायाः कृते उपस्थिताः वरिष्ठाः वकिलाः पूर्वं उक्तवन्तः यत् आप-सङ्घस्य कृते वैकल्पिकं आवासं आवंटितं कर्तव्यं यतः तस्य वर्तमानकार्यालयं ख १५ जून दिनाङ्के रिक्तं कर्तव्यं भवति तथा च कस्यापि आवंटितभूमौ नूतनभवनस्य निर्माणं तावत्पर्यन्तं ख सम्पन्नं कर्तुं न शक्यते।

मार्चमासे सर्वोच्चन्यायालयेन न्यायिकसंरचनानां विस्तारार्थं दिल्ली-उच्चन्यायालयाय भूमिः आवंटिता इति अवलोक्य तस्य राउस् एवेन्यू-कार्यालयं रिक्तं कर्तुं जून-मासस्य १५ दिनाङ्कपर्यन्तं समयः प्रदत्तःअरविन्द केजरीवाल-नेतृत्वेन दलेन स्वस्य याचिकायां उक्तं यत् यतः नवीदिल्लीनगरस्य केन्द्रीयस्थानेषु सर्वेभ्यः अन्येभ्यः राष्ट्रियदलेभ्यः कार्यालयपरिसरनिर्माणार्थं प्राधिकारिभिः भूमिः आवंटिता अस्ति, तस्मात् तेषां दायित्वं वर्तते यत् एतादृशं आवंटनं भवति इति सुनिश्चितं भवति अपि याचिकाकर्तायाः पक्षे कृतः i तस्य अधिकारानुसारम्।

याचिकायां गतवर्षस्य २६ जून-मासस्य १५ सितम्बर्-दिनाङ्के केन्द्रीय-आवास-नगरीय-कार्यालयस्य पत्राणां निरस्तीकरणस्य आग्रहः कृतः अस्ति, येन आप-पक्षस्य अत्र स्वस्य राष्ट्रिय-राज्य-यूनि-कार्यालयस्य निर्माणार्थं दलाय भूमिं आवंटयितुं अनुरोधः अङ्गीकृतः।

डीडी मार्गे अथवा दिल्लीनगरस्य अन्यस्मिन् केन्द्रस्थाने स्थिते क्षेत्रे आवंटनार्थं कोऽपि रिक्तभूमिः उपलब्धा नास्ति इति आधारेण अनुरोधः अङ्गीकृतः।आप इत्यनेन दावितं यत् केन्द्रीयमन्त्रालयेन निर्गतानां नीतीनां दृष्ट्या स्वस्य राष्ट्रिय-राज्य-एककानां कार्यालयनिर्माणार्थं कुल-१,००० वर्गमीटर्-क्षेत्रस्य अधिकारिणी अस्ति।

तया उक्तं यत् स्पष्टाधिकारस्य अपि च राष्ट्रियदलत्वेन मान्यताप्राप्तेः प्रायः षमासानां व्यतीतस्य च अभावे अपि तस्य भूमिः अङ्गीकृता, यत् न केवलं "मनमाना, अपितु भेदभावपूर्णम् अपि" अस्ति

"एतादृशः अस्वीकारः ततोऽपि उग्रः अस्ति यतः याचिकाकर्ता पक्षः i विपक्षः अस्ति अतः, प्रतिवादीनां दायित्वं वर्तते यत् ते विपक्षिभिः लोकतान्त्रिकस्वतन्त्रतानां पूर्णप्रयोगं सक्षमं कुर्वन्तु, न तु एतादृशानाम् अधिकारानां न्यूनीकरणाय स्वशक्तिं दुरुपयोगं कुर्वन्ति।"भूमिविनियोगस्य अस्वीकारेन अन्यराष्ट्रीयदलानां तुलने दलं महतीं हानिः कृता अस्ति तथा च, लोकतान्त्रिकसंसदीयव्यवस्थायाः एव लोकाचारस्य उल्लङ्घनं करोति, समुचितकार्यालयपरिसरस्य अभावे दलं सम्यक् कार्यं कर्तुं न शक्नोति" इति याचिकायां उक्तम्।

अतः तया केन्द्रीयमन्त्रालयाय निर्देशः प्राप्तः यत् सः नूतनदिल्लीनगरे तस्मै उपयुक्तभूमिं आवंटयितुं कानूनानुसारं आवश्यकपदं स्वीकुर्यात् t दलं स्वस्य राष्ट्रिय-दिल्ली-राज्य-एककानां कृते कार्यालयानां निर्माणं शीघ्रतमं कर्तुं समर्थं कर्तुं शक्नोति।तया सम्बन्धित-अधिकारिभ्यः अपि निर्देशः प्राप्तः यत् एतत् सुनिश्चितं कुर्वन्तु यत् एतादृशी आवंटिता भूमिः अधिमानतः दिल्ली-नगरस्य केन्द्र-स्थिते क्षेत्रे भवति तथा च भारात् अतिक्रमणात् च मुक्तं भवति, येन तस्य कार्यालयानां निर्माणं तत्क्षणमेव आरभ्यते।