नवीदिल्ली, जनानां, कर्मचारिणां, रोगिणां च सुरक्षा सर्वोपरि महत्त्वपूर्णा इति वदन् दिल्ली उच्चन्यायालयेन अग्निसुरक्षामान्यतानां अनुपालनविषये नगरस्य अनेकानाम् नर्सिंगहोमानां निरीक्षणार्थं संयुक्तसमित्याः गठनं कर्तुं अधिकारिभ्यः निर्देशः दत्तः।

न्यायाधीशः संजीव नारुला इत्यनेन २०१९ तमे वर्षे दिल्लीसर्वकारेण गठितायाः उपसमित्याः अपि अनुरोधः कृतः यत् अग्निनिवारणसहितानाम् विभिन्नकायदानानां अनुपालनस्य विषये नर्सिंगहोमस्य स्थितिं समीक्ष्य विचाराणां "शीघ्रं समापनम्" न्यायालये अन्तिमप्रतिवेदनं च प्रस्तूय .

नर्सिंगहोमस्य संघस्य याचिकायाः ​​विषये न्यायालयः नर्सिंगहोमेषु अग्निविच्छेदस्य, अग्निसुरक्षायाः अनुपालने चूकस्य च हाले घटितघटनानां गणनां कृतवान्, तत्कालं प्राथमिकता अस्ति यत् एतादृशेषु मूलभूताः अग्निसुरक्षासाधनाः स्थापिताः इति सुनिश्चितं करणीयम् इति जनान् सुरक्षितान् स्थापयितुं परिसरः।"प्रतिवादीनां क्रमाङ्कः २ (स्वास्थ्यसेवामहानिदेशालयः, दिल्लीसर्वकारः) ३ (दिल्लीअग्निसेवाः) च प्रतिवादी नम्बर ४ – दिल्लीविकासप्राधिकरणेन सह, सर्वेषां नर्सिंगहाउसानां निरीक्षणार्थं संयुक्तसमित्याः गठनं कर्तुं निर्देशः दत्तः यत् ये सन्ति याचिकाकर्ता क्रमाङ्कस्य सदस्याः, अद्यतः सप्ताहद्वयस्य अवधिमध्ये याचिकाकर्ताः प्रतिवादी क्रमाङ्कस्य २ कृते सर्वेषां सदस्य-नर्सिंग-होमानां सूचीं प्रदास्यन्ति" इति न्यायालयेन जुलाई-मासस्य ३ दिनाङ्के पारित-आदेशे उक्तम्।

"जनसामान्यस्य, विशेषतः नर्सिंगहोमेषु नामाङ्कितानां कर्मचारिणां रोगिणां च सुरक्षा सर्वोपरि महत्त्वपूर्णा अस्ति। फलतः न्यायालयस्य तत्कालप्राथमिकता जनसुरक्षायाः रक्षणं तथा च कानूनेन अनिवार्यरूपेण मूलभूताः अग्निसुरक्षासाधनाः स्थापिताः इति सुनिश्चितं कर्तुं वर्तते निजीनर्सिंगहोमस्य परिसरे" इति तया अवलोकितम् ।

आदेशे न्यायालयेन उक्तं यत् निरीक्षणानन्तरं समितिः संरचनात्मकदोषान् विहाय सर्वेषां अनानुपालनानां विषये "व्यापकं प्रतिवेदनं" निर्माति, यत्र नर्सिंगहोमद्वारा अग्निसुरक्षामान्यताः सन्ति।न्यायालयेन निरीक्षणदिनात् चतुर्सप्ताहस्य अन्तः प्रतिवेदनं याचितं तथा च स्पष्टीकृतं यत् समितिः आवश्यकतानुसारं अवज्ञां कुर्वतां नर्सिंगहोमानां कृते चूकानां विषये सूचनाः निर्गमिष्यति तथा च वैकल्पिकनिवारणपरिपाटनानि अपि सुचयिष्यति तथा च अनुपालनं सुनिश्चित्य उचितसमयावधिं अपि दास्यति .

न्यायालयेन अपि उक्तं यत्, सर्वकारीय-उपसमित्याः प्रतिवेदने नर्सिंग-गृहेषु आधारभूत-अभावस्य कृते "वैकल्पिक-सुधारात्मक-उपायाः" अपि भवितुमर्हन्ति येन जनहितस्य रक्षणं कुर्वन् प्रभावी तन्त्रं स्थातुं शक्यते।

"अस्य विषयस्य महत्त्वं दृष्ट्वा, विशेषतः अग्निसुरक्षाविनियमानाम् अनुचितपालनस्य शाखाप्रभावं दृष्ट्वा, न्यायालयः उपसमित्याः अनुरोधं करोति यत् सः शीघ्रमेव स्वविमर्शं समाप्तं कृत्वा न्यायालये अन्तिमप्रतिवेदनं प्रस्तूयताम्" इति दिल्लीसर्वकारस्य वकिलं पृच्छति अग्रिमे श्रवणतिथिषु परामर्शानां विषये सूचयन्तु।२०२२ तमे वर्षे दाखिले याचिकायां याचिकाकर्ता -- दिल्लीचिकित्सासङ्घः -- स्वास्थ्यसेवामहानिदेशालयेन अगस्त २०१९ तमे वर्षे जारीसञ्चारं चुनौतीं दत्तवान् यस्मिन् दिल्ली अग्निशामकसेवाया: अनुरोधः कृतः यत् सः सर्वैः निजीअस्पतालैः नर्सिंगहोमैः च नियोजितानां अग्निसुरक्षापरिपाटानां लेखापरीक्षां करोतु दिल्ली।

याचिकाकर्ता अवदत् यत् सः दिल्लीनगरस्य निजीनर्सिंगहोमानां हितस्य प्रतिनिधित्वं करोति तथा च तर्कयति यत् अग्निसुरक्षाप्रमाणपत्रं प्राप्तुं जनादेशः आवासीयक्षेत्रेषु ‘मिश्रित-उपयोग’-भूमिषु चालितानां नर्सिंग-होमानां कृते अपि न व्याप्तः।

तया दावितं यत् अधिकारिणः एतादृशान् नर्सिंग् होमान् ‘संस्थागतभवनानि’ इति भ्रान्त्या विचारयन्ति, पञ्जीकरणस्य नवीकरणात् पूर्वं अग्निसुरक्षानिकासीयाः आवश्यकतायाः आग्रहं कुर्वन्ति च।दिल्लीसर्वकारस्य वकिलः तु उक्तवान् यत् प्रयोज्यनियमानुसारं ९ मीटर् अधिकं ऊर्ध्वतां विद्यमानाः संस्थागतभवनानि वा भूतलं, उपरितनमहलद्वयं च युक्ताः सन्ति, तेषु अग्निस्य जोखिमः भवितुं शक्यते, यतः च नर्सिंग् होम्स् तथा... चिकित्सालयाः '१५ मीटर् ऊर्ध्वतायाः अधः संस्थागतकब्जाभवनानि' सन्ति, तेषां अग्निसुरक्षाप्रमाणपत्रं प्राप्तव्यम् ।

न्यायालयेन उल्लेखितम् यत् भारतस्य राष्ट्रियनिर्माणसंहिता अन्तर्गतं १५ मीटर् तः न्यूना ऊर्ध्वतायुक्तानां चिकित्सालयानाम् नर्सिंगहोमानां च परिसरे अग्निशामकयन्त्राणि, प्रथमचिकित्सा नली रीलानि, आर्द्र उदयः, यार्डहाइड्रेण्ट्, स्वचालितसिञ्चनप्रणाली, मैन्युअल् रूपेण संचालितः इलेक्ट्रॉनिकः अग्नि-अलार्मः, स्वचालित-परिचयः तथा अलार्म-प्रणाली, भूमिगत-स्थिर-जल-टङ्की, चटपटी-टङ्की च ।

याचिकाकर्ता उक्तवान् यत् कानूनी दायित्वानाम् अनुपालनेन तस्य संघस्य भागं भवन्ति नर्सिंग होम्स् इत्यनेन स्वपरिसरस्य एताः सुविधाः प्रदत्ताः परन्तु तेषां शिकायतां आधारभूतसंरचनात्मकविधानैः, यथा भूमिगतजलटङ्कयः, सोपानस्य विस्तारः च, सोपानस्य विस्तारः च गलियाराः ।"मूलसंरचनात्मकपरिवर्तनानां कार्यान्वयनस्य आव्हानानां विषये याचिकाकर्तानां विवादानाम् अभावेऽपि अग्निसुरक्षायाः प्रचलितप्रावधानानाम् आकलनाय न्यायालयः याचिकाकर्ता क्रमाङ्क-१-सङ्घस्य भागं कुर्वतां नर्सिंगहोमानां निरीक्षणस्य आदेशं दातुं उचितं मन्यते। न्यायालयेन मतं दत्तम्।

तत्र उक्तं यत्, "नर्सिंगहोमेषु अग्निप्रकोपस्य हाले एव घटनाः यथा (दिल्लीसर्वकारस्य वकिलः) श्री (अविष्कर)सिंहवी इत्यनेन प्रकाशिताः, अग्निसुरक्षायाः अनुपालने महत्त्वपूर्णाः दोषाः प्रकाशिताः।

अग्रे अक्टोबर् १४ दिनाङ्के अस्य विषयस्य श्रवणं भविष्यति।