नवीदिल्ली [भारत], केन्द्रीय औद्योगिकसुरक्षाबलेन (CISF) मंगलवासरे दिल्लीनगरस्य इन्दिरागान्धी-अन्तर्राष्ट्रीयविमानस्थानके ६७ वर्षीयस्य नामनिर्दिष्टेन पासपोर्टेन यात्रां कुर्वन्तं २४ वर्षीयं पुरुषं गृहीतम् .

सीआईएसएफ-संस्थायाः अनुसारं जूनमासस्य १८ दिनाङ्के सायं ५:२० वादने प्रोफाइलिंग्-व्यवहार-परिचयस्य आधारेण आईजीआई-विमानस्थानकस्य सीआईएसएफ-निगरानीय-गुप्तचर-कर्मचारिभिः टर्मिनल्-३-इत्यस्य चेक-इन्-क्षेत्रे एकं यात्रिकं अवरुद्धम् ।जिज्ञासायां सः... रशविन्दरसिंहसहोता, जन्मतिथिः, २ फरवरी १९५७, पीपी नम्बर ४३८८५१ (भारतीय), एयर कनाडा विमान संख्या एसी ०४३/एसटीडी २२५० घण्टाभिः कनाडादेशं प्रति गच्छन् इति स्वस्य परिचयं प्रकटितवान्

परन्तु तस्य पासपोर्ट् परीक्ष्य विसंगतिः अवलोकिता । तस्य रूपं, स्वरः, त्वक्-बनावटः च पासपोर्ट्-पत्रे प्रदत्तविवरणात् महत्त्वपूर्णतया कनिष्ठः इव आसीत् । निकटतया अवलोकनेन ज्ञातं यत् सः केशान् दाढ्यं च श्वेतवर्णं कृतवान्, वृद्धः भवितुं चक्षुः धारयति स्म ।

एतेषां शङ्कानां कारणात् सः सम्यक् अन्वेषणार्थं प्रस्थानक्षेत्रे यादृच्छिकपरीक्षास्थानं प्रति नीतः । तस्य मोबाईलफोनस्य निरीक्षणकाले गुरुसेवासिंहस्य नामधेयस्य जन्मतिथिः १० जून २००० इति अन्यस्य पासपोर्टसङ्ख्यायाः V4770942 इति पासपोर्टसङ्ख्यायाः मृदुप्रतिः प्राप्ता

अग्रे जिज्ञासायाम् यात्रिकः स्वीकृतवान् यत् तस्य वास्तविकं नाम गुरुसेवकसिंहः अस्ति, सः २४ वर्षीयः अस्ति, सः ६७ वर्षीयस्य रशविन्दरसिंहसहोतायाः नामनिर्दिष्टेन पासपोर्टेन यात्रां करोति।

यतो हि प्रकरणे जाली पासपोर्ट्, अनुकरणं च आसीत्, अतः यात्री तस्य सामानं च दिल्लीपुलिसस्य हस्ते अस्मिन् विषये कानूनी कार्रवाईयै समर्पितं।

व्यक्तिं अवरुद्ध्य यात्रादस्तावेजानां सम्भाव्यदुरुपयोगं निवारयितुं सीआईएसएफ-कर्मचारिणां सतर्कता, तीक्ष्णनिरीक्षणं च महत्त्वपूर्णम् आसीत्