नवीदिल्ली, दिल्लीसर्वकारेण निर्देशः दत्तः यत् अन्तरराज्यबसयानानि केवलं त्रयेषु निर्दिष्टेषु आईएसबीटीषु यात्रिकान् उद्धृत्य पातयिष्यन्ति इति आधिकारिकवक्तव्ये उक्तम्।

१८ सितम्बर् दिनाङ्के जारीकृते परिपत्रे परिवहनविभागेन उक्तं यत् सर्वाणि भारतपर्यटनपरमिट् (AITP) बसयानानि अथवा अन्तरराज्यपर्यटनबसानि अथवा अनुबन्धवाहनानि केवलं पूर्वबुकीकृतटिकटयुक्तानि यात्रिकाः एव वहन्ति।

"सरकारी/एसटीयू-अन्तर्गतं चलितानि सर्वाणि एआईटीपी-बस/अन्तर्-राज्य-पर्यटन-बस/अनुबन्ध-वाहन/बस-वाहनानि केवलं निर्दिष्टेषु आईएसबीटी-स्थानेषु (वर्तमानं कश्मीर-गेट्, आनन्द-विहार-, सराय-काले खान-इत्यत्र) यात्रिकान् गृहीतुं त्यक्तुं च अवश्यं कुर्वन्ति। पिकअपं वा ड्रॉप् वा न -दिल्लीनगरस्य अन्यस्मात् सार्वजनिकस्थानात् -अफः करणीयः" इति परिपत्रे पठितम्।

परिवहनविभागः दिल्लीयातायातपुलिसः च सार्वजनिकस्थानात् यात्रिकान् उद्धृत्य पातयन्तः बसयानानां नियमितपरीक्षां करिष्यन्ति, परिपालितयात्रिकाणां सूचीं च पश्यन्ति।

तत्र उक्तं यत्, "उल्लङ्घनानां परिणामेण एमवी-अधिनियमस्य अन्तर्गतं चालान्, एमवी-अधिनियमस्य धारा २०७ इत्यस्य अन्तर्गतं वाहनानां जब्धीकरणं, एमवी-अधिनियमस्य धारा ८६ इत्यस्य अन्तर्गतं अनुज्ञापत्राणां निलम्बनं च भवितुम् अर्हति

तत्र उक्तं यत्, "एषः आदेशः जनहिताय निर्गतः यत् यातायातस्य सुचारुतरं प्रवाहं सुनिश्चितं भवति तथा च समग्रजनसुरक्षायाः कृते, यत्र पदयात्रिकाणां, वाहनचालिनां च कृते अपि अस्ति।