नवीदिल्ली [भारत], दिल्लीपुलिसः मंगलवासरे अवदत् यत् पुलिसदलेन द्वौ व्यक्तिः गृहीतौ ये ३२० एप्पल् आईफोन्स् ३.५ कोटिरूप्यकाणां चोरीयां सम्बद्धौ आस्ताम्।

एएनआई इत्यनेन सह वार्तालापं कुर्वन् पुलिस उपायुक्तः (डीसीपी) दक्षिणपश्चिम रोहित मीना अवदत् यत् ३२० आईफोनानां चोरीयाः शिकायतां प्राप्तस्य अनन्तरं पुलिसेन प्राथमिकी रजिस्ट्रीकृता। सः अवदत् यत्, "अस्माकं सूचना प्राप्ता यत् AMExpress इत्यस्य स्वामिनः चालकः कम्पनीयाः गोदामात् ३६ पेटीषु प्रायः ३२० iPhones चोरयित्वा पलायितवान्। वयं तत्क्षणमेव FIR पञ्जीकृतवन्तः।

पुलिस-अधिकारी अग्रे अपि अवदत् यत्, "अस्माभिः सहायक-पुलिस-आयुक्तस्य (एसीपी) सरीनस्य नेतृत्वे एकं दलं निर्मितम्, तथा च तान्त्रिक-अनुसन्धानानन्तरं पञ्चकुला-नगरे तेषां स्थानं ज्ञातम्। मन्दीप-सचिनयोः अभियुक्तौ गृहीतौ, ३१८ मोबाईल-फोनौ च गृहीतौ पुनः प्राप्ताः सन्ति..."