मृतस्य पलामस्य महावीर एन्क्लेवस्य निवासी नितेशः इति ज्ञातम्।

एकः पुलिस-अधिकारी अवदत् यत् गोविन्द-परमाने इति अभियुक्तः मंगलवासरे अपराधस्य चतुर्घण्टेषु अन्तः गृहीतः, अपराधे प्रयुक्तौ छूरौ तस्य आग्रहेण बरामदौ प्राप्तौ।

पुलिसेन उक्तं यत् मंगलवासरे प्रातःकाले पालमक्षेत्रे एकस्मिन् गृहे प्राप्तस्य मृतशरीरस्य विषये पुलिसनियन्त्रणकक्षस्य (पीसीआर) आह्वानं प्राप्तम् तदनन्तरं पुलिसदलं तत्स्थानं प्राप्तवान्। अपराधस्थलस्य संरक्षणं निरीक्षणं च अपराध-एफएसएल-दलेन कृतम् ।

गृहस्य स्वामी राजु नाम आह्वानकर्त्ता पुलिसं न्यवेदयत् यत् सः स्वगृहं प्रत्यागत्य कोलाहलं श्रुतवान्। प्रविश्य सः रक्तकुण्डे शयितं पुरुषं दृष्ट्वा पुलिसं आहूतवान् ।

नीतेशस्य शवः डीडीयू-चिकित्सालये स्थानान्तरितः, शवगृहे च संरक्षितः । अन्वेषणकाले दलेन हमदर्दजङ्गलक्षेत्रस्य अन्वेषणं कृत्वा तत्र निगूढं अभियुक्तं परमाने सफलतया गृहीतवान् ।

"परमने, सहपाठिनां समूहस्य प्रभावात्, मद्य/मादकद्रव्यस्य व्यसनं विकसितवान्। प्रश्नोत्तरे सः प्रकटितवान् यत् सोमवासरे रात्रौ नितेशः स्वस्य महिलामित्रेण सह स्वकक्षे आगतः, ते च मिलित्वा मद्यपानं कृतवन्तः। प्रायः प्रातः ४ वादने सः नीतेशं पृष्टवान् यथा सः निद्रां कर्तुम् इच्छति तथा स्वकक्षं त्यक्त्वा गच्छतु" इति दक्षिणपश्चिमस्य पुलिस उपायुक्तः रोहितमीना अवदत्।

"एतत् श्रुत्वा नीतेशः क्रुद्धः भूत्वा प्रातः ६ वादनस्य समीपे स्वकक्षस्य अधः वीथिकायां मिलितुं तं आहूतवान्। नीतेशः तस्मात् बलवान् आसीत् तथा च ताडनस्य भयात् सः सुरक्षायै छूरद्वयं गृहीतवान्" इति सः अवदत्, यदा परमाने नितेशं मिलितुं गतः, उत्तरः तं थप्पड़ं मारयितुं, ताडयितुं च आरब्धवान्। ततः क्रुद्धः पर्माने तं छूरेण मारितवान् ।