नवीदिल्ली, सोमवासरे आधिकारिकवक्तव्ये उक्तं यत् केन्द्रीयजयसङ्ख्यायां ०६ नम्बरे गर्भाशयस्य कर्करोगस्य परीक्षणशिबिरं आयोजितम्, यत्र ३५ वर्षाणाम् उपरि २६५ कैदिनः भागं गृहीतवन्तः।

एम्स् तथा सवेरा फाउण्डेशन ट्रस्ट् इत्येतयोः सहकारेण दिल्लीकारागारैः १८ मे दिनाङ्के अस्य प्रदर्शनशिबिरस्य आयोजनं कृतम् आसीत् ।

वक्तव्यस्य अनुसारं एम्सस्य विशिष्टवैद्यदलेन सह महानिदेशकः (कारागारसतीशगोल्चा) उपस्थितः आसीत्।

कैदिनां मध्ये निवारकरोगाणां समये निदानं, चिकित्सां, प्रबन्धनं च सुलभं कर्तुं निरन्तरं प्रयत्नानाम् महत्त्वं प्रकाशयन् गोलचा इत्यनेन उक्तं यत् एषः शिविरः दिल्लीकारागारानाम् प्रतिबद्धतां प्रदर्शयति तथा च कैदिनां स्वास्थ्यं कल्याणं च सुनिश्चित्य साझेदारः अस्ति, निवारकस्य महत्त्वं रेखांकयति सुधारकसुविधासु स्वास्थ्यसेवापरिहाराः।

स्क्रीनिंगस्य समये एम्सस्य डीन कौशलकुमार वर्मा इत्यनेन व्यापकपरीक्षणकार्यक्रमस्य विषये एकं ब्रीफिंग् प्रदत्तं तथा च उचितपोषणस्य महत्त्वं गर्भाशयस्य कैंसरस्य जागरूकतायाः निवारणस्य च आवश्यकतायाः विषये बलं दत्तम् इति वक्तव्ये उक्तम्।