नवीदिल्ली, दिल्ली मेयर शेली ओबेरॉय इत्यनेन एमसीडी आयुक्तं ज्ञाने भारती इत्यस्मै लिखितं यत् नगरे अवैधपार्किङ्गस्य विरुद्धं कार्यवाही कर्तुं आग्रहः कृतः इति आधिकारिकवक्तव्यस्य अनुसारम्।

ओबेरोई इत्यनेन आयुक्तं पृष्टं यत् सः नगरस्य सर्वेषां अवैधपार्किङ्गस्थानानां पहिचानं कृत्वा सूचीं चिन्वन्तु, तेषां विरुद्धं कार्यवाही कर्तुं, पञ्चदिनानां अन्तः तस्याः समक्षं व्यापकं प्रतिवेदनं दातुं च सम्बन्धिताधिकारिभ्यः निर्देशं दातव्यम् इति रविवासरे प्रकाशितेन वक्तव्ये उक्तम्।

"इदं मम ध्यानं प्राप्तम् यत् दिल्लीनगरस्य विभिन्नेषु भागेषु एतावन्तः अवैधपार्किङ्गाः चालिताः सन्ति। एते अवैधपार्किङ्गाः यातायातस्य जामस्य कारणेन जनसामान्यं उपद्रवं असुविधां च सृजन्ति तथा च th निगमस्य प्रतिबिम्बं कलङ्कयन्ति। एतस्य अतिरिक्तं, एतत् has also resulted in huge revenue loss to th corporation...," ओबेरोई इत्यनेन लिखितं पत्रं पठितम्।

"उपरोक्तं दृष्ट्वा इष्टं यत् सम्बन्धित-अधिकारिणः दिल्ली-नगरे प्रचलितानां विविधानां अवैध-पार्किङ्ग-स्थानानां पहिचानं कर्तुं, सर्वेषां अवैध-पार्किङ्ग-स्थानानां सूचीं निर्मातुं, कठोर-कार्याणि कर्तुं, कार्यालये च प्रतिवेदनं दातुं च आवश्यकं निर्देशं दीयते पञ्चदिनान्तरे अधोहस्ताक्षरितस्य (मेयरस्य)" इति तत्र उक्तम् ।

अवैधपार्किङ्गविषये मीडिया-समाचारस्य संज्ञानं गृहीत्वा वक्तव्ये उक्तं यत् आआपा-नेतृत्वेन नगरनिगमेन अपराधिनां विरुद्धं आयोगात् कार्यवाही कर्तुं आह्वानं कृतम् अस्ति।

सुभाषनगर, कारो बाग, गफ्फर मार्केट, अजमल खान रोड इत्यादिषु मार्केट् इत्यत्र एतादृशाः अवैधपार्किङ्गाः ज्ञाताः इति वक्तव्ये उक्तम्।