नवीदिल्ली, दिल्लीनगरस्य महिपालपुरे एकस्मात् गोदामात् ३.५ कोटिरूप्यकाणां मूल्यस्य ३१८ नूतनानि एप्पल्-आइफोन्-आइफोन्-वाहनानि चोरितवन्तः इति आरोपेण द्वौ पुरुषौ गृहीतौ इति अधिकारिभिः मंगलवासरे उक्तम्।

अभियुक्तानां पहिचानं दिल्लीनगरस्य बमनोलीग्रामस्य मन्दीपसिंहः (३१) तथा हरियाणानगरस्य पञ्चकुलानगरस्य सचिन् (२५) इति ज्ञातम्।

१७ जून दिनाङ्के रामेश्वरसिंहस्य दिल्लीनगरस्य महिपालपुरे स्थितस्य स्वस्य गोदामस्य नूतनानां एप्पल्-आइफोन्-इत्यस्य चोरीविषये शिकायतया प्राथमिकी रजिस्ट्रीकृता उत्तरभारते विभिन्नवितरकाणां कृते एतानि आईफोनानि प्रेषितव्यानि आसन् इति पुलिस उपायुक्तः (दक्षिणपश्चिमः) रोहितमीना अवदत्।

चोरितानां दूरभाषाणां मूल्यं ३.५ कोटिरूप्यकाणि इति सः अवदत्।

प्राथमिकीपत्रं पञ्जीकृत्य एकं दलं निर्मितम्। अन्वेषणकाले सीसीटीवीकैमराणां दृश्यानां विश्लेषणं कृत्वा शङ्कितानां गोलीकरणं कृतम् इति अधिकारी अवदत्।

शिकायतया चालकरूपेण नियोजितः सिंहः पलायितः आसीत्, तस्य मोबाईलफोनः स्विच् अफ् अभवत्।

"अस्माभिः ज्ञातं यत् अभियुक्तः शिकायतकर्तायाः वाहनेन पुटं गृहीतवान् यत् जीपीएस-युक्ते आसीत्" इति मीना अवदत्।

हरियाणादेशस्य समलखाग्रामे परित्यक्तं वाहनस्य अन्वेषणं पुलिसदलानि कृतवन्तः।

यतः अन्वेषणेन पञ्चकुले सुरागः प्राप्तः, तत्र एकं दलं प्रेषितं, अनेकेषु सम्भाव्यनिगूढस्थानेषु छापा मारितानि च ।

मीना अवदत् यत्, "अस्माकं दलेन सिंहं पञ्चकुलातः तस्य सहचरसचिनेन सह गृहीतम्। दलेन तेषां कब्जे सप्त चोरितानि आईफोनानि बरामदानि। दिल्लीनगरस्य बमनोलीनगरे मुख्याभियुक्तस्य मन्दीपसिंहस्य गृहे छापा मारिता, ३११ दूरभाषाः बरामदः च अभवत्।"

सिंहः किञ्चित् दूरं गत्वा वाहनात् जीपीएस-इत्येतत् अपसारितवान् इति प्रकटितवान् ।

"सः पुनः तस्मिन् एव स्थाने वाहनेन गतः यत्र सः जीपीएस-इत्येतत् निष्कास्य समलखा-नगरे तत् परित्यज्य प्रणालीं समाधातवान् । सः एतत् सर्वं कृतवान् यत् पुलिसैः तस्य अनुसन्धानं न भवतु" इति अधिकारी अजोडत्