मुम्बई, शिवसेना (यूबीटी) प्रमुख उद्धव ठाकरे मंगलवासरे महाराष्ट्र विधानपरिषदे विपक्षनेता अम्बदास दानवे इत्यस्य निलम्बनस्य निर्णयः एकपक्षीयः पूर्वनियोजितः षड्यंत्रः इति उक्तवान्।

पत्रकारैः सह वार्तालापं कुर्वन् ठाकरे अवदत् यत् दानवे इत्यस्य निलम्बनात् पूर्वं स्वपक्षं प्रस्तुतुं कोऽपि अवसरः न दत्तः।

ठाकरे इत्यनेन उक्तं यत्, शिवसेना-सङ्घस्य (यूबीटी) प्रमुखः इति नाम्ना सः दनवे इत्यनेन कृतानां टिप्पण्याः कृते क्षमायाचनां कुर्वन् अस्ति, परन्तु एतादृशं टिप्पणीं कृत्वा भारतीयजनतापक्षस्य, शिवसेना-नेतृणां च विरुद्धं का कार्यवाही कृता इति पृष्टवान् सदनस्य बहिः ।

"संकल्पस्य (दानवे-निलम्बनस्य) चर्चायाः आवश्यकता आसीत्, परन्तु तस्मिन् विषये चर्चा नासीत्" इति सः अवदत् ।

सः अवदत् यत् विधानपरिषदः निर्वाचने स्वपक्षस्य विजयस्य छायारूपेण निलम्बनं कृतम्। मुम्बई स्नातक एवं शिक्षक निर्वाचन क्षेत्रों से क्रमशः शिवसेना (यूबीटी) प्रत्याशी अनिल परब एवं जगन्नाथ अभिनकर विजयी।

ठाकरे अवदत् यत्, षड्यंत्रं (दानवे इत्यस्य निलम्बनार्थं) योजनाकृतं षड्यंत्रम् आसीत् ।

"भवन्तः (सरकारः) यत् किमपि कुर्वन्ति तत् लोकतन्त्रम् अस्ति, अस्माभिः (विपक्षेण) अपराधः इति कार्यं करोति" इति सः सर्वकारस्य उपरि खननं कृत्वा अपि अवदत्।

सः अवदत् यत् यदा विपक्षः राज्यस्य बजटस्य विच्छेदनं आरब्धवान् तदा निलम्बनं कृतम्।

महाराष्ट्रविधानपरिषद् सदने अपशब्दप्रयोगस्य आधारेण दन्वे इत्यस्य पञ्चदिनानां कृते निलम्बनं कृतवती।

सोमवासरे सायं राज्यविधायिकायाः ​​उच्चसदने चर्चायाः समये भाजपाविधायकस्य प्रसादलाड् इत्यस्य विरुद्धं दानवे इत्यस्य उपरि अपशब्दप्रयोगस्य आरोपः आसीत्। लाड् लोकसभायां काङ्ग्रेससांसदराहुलगान्धी इत्यस्य 'न हिन्दुः' इति टिप्पण्याः निन्दां कृत्वा प्रस्तावस्य आग्रहं कृतवान् आसीत्, येन सेना-नेतुः तीक्ष्णप्रतिक्रिया उत्पन्ना।

मंगलवासरे संसदीयकार्याणां मन्त्री चन्द्रकान्तपाटिल् दानवे निलम्बनार्थं प्रस्तावम् अस्थापयत् यत् बहुमतेन पारितम्।