त्रिमुर्थुलु, यः आगामिमासस्य निर्वाचने मण्डपेटा विधानसभासीटस्य i कोनासीमामण्डलस्य वाईएसआरसीपी उम्मीदवारः अपि अस्ति, सः अनुसूचितजाति/जनजाति (अत्याचारनिवारणस्य) अन्तर्गतं प्रकरणानाम् परीक्षणार्थं XI अतिरिक्तजिल्ला तथा सत्रन्यायालय-सह-विशेषन्यायालयस्य अनन्तरं जिलाकोरस्य समीपं गतः ) अधिनियमेन १९९६ तमे वर्षे th सनसनीखेजप्रकरणे स्वस्य निर्णयः घोषितः।

सत्ताधारी दलस्य नेता उक्तवान् यत् सः विशेषन्यायालयस्य निर्णयं i उच्चन्यायालये आव्हानं करिष्यति।

विशेषन्यायालयेन मुख्याभियुक्ते त्रिमूर्थुलु इत्यस्य उपरि २.५ लक्षरूप्यकाणां दण्डः कृतः अन्येषां दण्डः २०,००० तः १.५ लक्षरूप्यकाणां यावत् आसीत्।

न्यायालयेन त्रिमूर्थुलु इत्यादिभिः टोन्सुर् कृतानां कोटीचिन्नाराजुः दण्डलावेङ्कटरत्नानां च १.२० लक्षरूप्यकाणां क्षतिपूर्तिः अपि आदेशिता।

१९९६ तमे वर्षे एतत् प्रकरणं सनसनीभूतं कृतवान् आसीत् तथा च पीडिताः तेषां परिवाराः च सार्धद्विदशकाधिकं यावत् न्यायस्य प्रतीक्षां कुर्वन्ति।

१९९६ तमे वर्षे डिसेम्बर् मासस्य २९ दिनाङ्के रामचन्द्रपुरमस्य तत्कालीनः स्वतन्त्रः विधायकः त्रिमूर्थुलुः दलितयुवकद्वयं कोटिचिन्नाराजं, दण्डलवेङ्कटरत्नं च टोन्सरं कृत्वा पूर्वगोदावरीमण्डलस्य वेङ्कटयापलेमस्य पुव्वालावेङ्कटरामणः चल्लापौदी पट्टाभिरामायः, कनिकेला गणपतिः इति अन्यत्र त्रयः अपि ताडितवान् आसीत् ha विधानसभानिर्वाचने तस्य विरोधं कृतवान्।

दलितयुवकः बहुजनसमाजपक्षस्य मतदान-एजेण्ट्-कृते कार्यं कृतवान् आसीत् ।

पीडितद्वयस्य शिकायतया पूर्वगोदावरीमण्डलस्य द्रक्षरामपुलिसस्थाने १९९७ तमे वर्षे प्रकरणं रजिस्ट्रीकृतम्।

पश्चात् त्रिमुर्थुलुः १९९९ तमे वर्षे २०१४ तमे वर्षे च टीडीपी-टिकटेन विधायकत्वेन निर्वाचितः ।पश्चात् एच् वाईएसआर-काङ्ग्रेस-पक्षे सम्मिलितः ।

पीडिताः न्यायालयस्य आदेशस्य स्वागतं कृतवन्तः यत् अन्ततः न्यायः २८ वर्षेभ्यः अनन्तरं कृतः। दलितसमूहानां जनसङ्गठनानां च प्रतिक्रिया मिश्रिता आसीत् तेषु कतिचन एव अवदन् यत् दोषिभ्यः प्रदत्तः दण्डः तेषां कृते अपराधस्य प्रकृतेः आनुपातिकः नास्ति

पीडितानां वकीलः जहान आरा इत्यनेन उक्तं यत् प्रदत्तस्य दण्डस्य क्वाण्टम् वा निराशाजनकम्।

संयुक्ते ईआस् गोदावरीमण्डले वेङ्कटायपलेम् ग्रामे घटितायाः अस्याः घटनायाः कारणात् दलितसमूहानां, मानवाधिकारसङ्गठनानां च विरोधः उत्पन्नः आसीत् ।

त्रिमुर्थुलुः अन्यैः अभियुक्तैः सह गृहीतः अभवत्, ८७ दिवसान् यावत् कारावासः च अभवत् तत्कालीनस्य टीडीपी-सर्वकारेण न्यायमूर्तिः पुट्टस्वामि-आयोगस्य अपि गठनं कृत्वा एतस्य घटनायाः अन्वेषणं कृतम् आसीत्

तस्य प्रतिवेदनस्य आधारेण एकः सर्वकारीयः आदेशः (GO) जारीकृतः, यत्र clean chit t Trimurthulu इति दत्तम् । आन्ध्रप्रदेश उच्चन्यायालये पीडिताः जीओ-सङ्घं चुनौतीं दत्तवन्तः आसन् यया त्रिमूर्थुलु-महोदयस्य प्रश्नस्य आदेशाः पारिताः आसन् ।

२००८ तमे वर्षे अस्मिन् प्रकरणे पुनः अन्वेषणं प्रारब्धम् ।

वरिष्ठः वकीलः कार्यकर्ता च बोज्जा ताराकमः २०१५ तमे वर्षे उच्चन्यायालये याचिकाम् अङ्गीकृतवान् आसीत् ।उच्चन्यायालयेन अस्य प्रकरणस्य सम्यक् अन्वेषणं कृत्वा पीडितानां न्यायं कर्तुं सर्वकाराय निर्देशः दत्तः।

उच्चन्यायालयस्य निर्देशानुसारं विशाखापत्तनमनगरस्य विशेषन्यायालयेन २०१७ तमे वर्षे विवेचनं आरब्धम्।प्रकरणे अन्यः मोडः अपि अभवत् यदा अधिकारिणः पीडितानां कृते जातिप्रमाणपत्रं दातुं नकारयन्ति, ते दलिताः न अपितु ईसाई इति दावान् कुर्वन्ति।

दलित-नागरिक-स्वतन्त्रता-समूहानां विरोधस्य अनन्तरं th सर्वोच्चन्यायालयस्य निर्देशस्य च अनन्तरं जून-मासे २०१९ तमे वर्षे तेभ्यः जाति-प्रमाणपत्राणि निर्गताः ।

प्रकरणं १४३ वारं स्थगितम् आसीत् ।

अस्मिन् प्रकरणे २४ साक्षिणः आसन्, तेषु ११ जनाः जरा o अस्वस्थतायाः कारणेन मृताः । पीडितानां मध्ये पुव्वाला वेंकट रामना इत्यस्य निधनम् अभवत् ।

न्यायालयस्य आदेशस्य अनन्तरं वेङ्कटायपलेम् इत्यत्र अपि च द्राक्षरामम् इत्यत्र अपि पुलिसैः सुरक्षां वर्धिता, ये अधुना डॉ. बी.आर. अम्बेडकर कोनासीमा जिला।