काङ्ग्रेसस्य महासचिवः के वेनुगोपालः विज्ञप्तौ उक्तवान् यत्, अनुशासनहीनतायाः दलविरोधिक्रियाकलापस्य च शिकायतां संज्ञानं गृहीत्वा th काङ्ग्रेसस्य अध्यक्षेन सुरेशकुमाररौट्रे इत्यस्य तत्क्षणप्रभावेण षड्वर्षाणां कृते th पार्टीतः निष्कासनस्य अनुमोदनं कृतम्।

ओडिशाप्रदेशकाङ्ग्रेससमित्याः अनुशासनसमित्या पूर्वमेव भुवनेश्वरसंसदीयक्षेत्रस्य बीजूजनतादलस्य नामाङ्कितस्य स्वस्य कनिष्ठपुत्रस्य मनमथरौत्रे इत्यस्य प्रचारं कुर्वन् ज्ञातस्य तस्य विरुद्धं शोकाज नोटिसं जारीकृतवती आसीत्।

उपविष्टः जातानीविधायकः रौत्रयः अपि भविष्ये निर्वाचनं न कर्तुं घोषितवान् आसीत्।

वरिष्ठनेता जटानक्षेत्रात् प्रथमवारं पूर्वजनतादलपक्षस्य टिकटेन i १९७७ तमे वर्षे ओडिशाराज्यसभायाः सदस्यत्वेन निर्वाचितः

पश्चात् सः १९८० तः २०१९ पर्यन्तं निर्वाचनपर्यन्तं काङ्ग्रेसटिके पञ्चवारं अपि एतस्मिन् एव विधानसभासीटं प्राप्तवान् ।

रौट्रे स्वस्य दीर्घराजनैतिकजीवने क्रीडायुवासेवा, आबकारीविभागः इत्यादीनि भिन्नानि विभागानि धारयति स्म ।