कोलकाता, पश्चिमबङ्गस्य सत्ताधारी तृणमूलकाङ्ग्रेसेन मंगलवासरे स्वस्य चोपड़ाविधायकं हमिदुल रहमानं राज्यं हिलायमानस्य दम्पत्योः सार्वजनिकप्रहारस्य समर्थनं कृत्वा वक्तव्यं दत्तवान् इति कारणं दर्शयति इति सूचनां जारीकृतवती।

उत्तरदिनाजपुरमण्डले गतसप्ताहे या घटना घटिता, सा कैमरे गृहीता, यस्मिन् भिडियो मध्ये एकः पुरुषः सार्वजनिकरूपेण दम्पत्योः कोड़ां मारयति इति दृश्यमानं भिडियो आघाततरङ्गं प्रेषितवान्।

"पक्षेण रहमानस्य टिप्पण्याः कारणं शो-कारणं कृतम् अस्ति, तस्मात् व्याख्यानं च याचितम्। दलं कथमपि तस्य घटनायाः वा तस्य टिप्पण्याः वा समर्थनं न करोति" इति टीएमसी-नगरस्य एकः वरिष्ठः नेता अवदत्।

दम्पतीं यष्ट्या मर्दयन् दृष्टः पुरुषः ताजमुल् उर्फ ​​'जेसीबी' इति, कथितः चोपड़ा-नगरस्य टीएमसी-नेता रहमानस्य निकटसहकारिणी च।

सोमवासरे रहमानः एतस्य घटनायाः प्रतिक्रियां दत्त्वा अवदत् यत्, "दम्पती अवैधसम्बन्धे प्रवृत्तः इति कथ्यते, अतः एव तेषां प्रहारः कृतः। ते स्वक्रियाकलापद्वारा समाजं सामाजिकरूपेण प्रदूषयन्ति स्म।

"पुत्रं पतिं च प्राप्य अपि अवैधसम्बन्धे प्रवृत्ता इति स्त्रियाः दोषः आसीत्। किम् एषः अपराधः नास्ति? किम् एतत् अनैतिकं कार्यं न? सः अपि अवदत्।