चेन्नै, दक्षिण एशियाई जूनियर एथलेटिक्स चॅम्पियनशिपस्य द्वितीयदिने भारतीयदलस्य पदकस्य दौडः अभवत्, गुरुवासरे नव स्वर्णसहिताः १९ पदकानि प्रभावशालिनः प्राप्ताः।

एतेन भारतस्य समग्रं स्वर्णपदकसङ्ख्या १२ यावत् अभवत्, यतः चॅम्पियनशिपस्य उद्घाटनदिने त्रीणि स्वर्णपदकानि दावितानि आसन् ।

भारतीयाः महिलानां डिस्कस्-क्षेपणे अनिषा-माध्यमेन दिवसस्य प्रथमं स्वर्णं प्राप्तवन्तः, यया डिस्कं ४९.९१ मीटर् दूरं क्षिप्तवती, २०१८ तमे वर्षे ए बाजवा इत्यनेन पूर्वस्य ४८.६० मीटर् इति मीट्-अभिलेखं च उत्तमं कृतम्

इदानीं अमनत कम्बोजः ४८.३८ मीटर् यावत् रजतपदकं प्राप्तवान्, श्रीलङ्कायाः ​​जे एच् गौरङ्गनी ३७.९५ मीटर् क्षेपणेन कांस्यपदकं प्राप्तवान् ।

नीरुपाहटकः महिलानां ४०० मीटर् स्पर्धायां भारतस्य कृते नवमं स्वर्णं प्राप्तवान्, ५४.५० सेकेण्ड् यावत् समयं प्राप्तवती ।

तस्याः देशवासी सान्द्रा मोल साबू ५४.८२ सेकेण्ड् समयेन रजतपदकं प्राप्तवती, लङ्कानगरस्य के तक्षिमा नुहान्सा ५५.२७ सेकेण्ड् समयेन कांस्यपदकं स्वगृहं नीतवती।

जय कुमार (पुरुष 400 मीटर), शारुक खान (पुरुष 3000 मीटर), आरसी जिथिन अर्जुनन (पुरुष लंबी कूद), रीतिक (पुरुष डिस्कस थ्रो), प्राची अंकुश (महिला 3000 मीटर), उन्नाथी ऐयप्पा (महिला 100 मीटर बाधा दौड़) तथा प्रतिमा यमुना ( women's Long Jump) भारतस्य अन्ये स्वर्णपदकविजेतारः सन्ति ।

परन्तु पुरुषाणां ११० मीटर् बाधादौडेषु श्रीलङ्कादेशस्य डब्ल्यू.पी.

सरदे १४.१४ सेकेण्ड् समयेन रजतपदकं प्राप्तवान्, लङ्कादेशस्य ई विश्वथारुका १४.२७ सेकेण्ड् समयेन कांस्यपदकं प्राप्तवान् ।