अन्वेषणं निरन्तरं भवति चेत् एषा राशिः अधिका भवितुम् अर्हति इति मैकफर्सन् विज्ञप्तौ उक्तवान्।

तस्य मते अस्मिन् वर्षे मेमासे साइबर-अपराधिनः विभागात् २४ मिलियन-राण्ड्-रूप्यकाणि अपहृतवन्तः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

मन्त्री उक्तवान् यत् दक्षिण आफ्रिकादेशस्य पुलिससेवा, राज्यसुरक्षासंस्थायाः अपि च सूचनासञ्चारप्रौद्योगिक्याः, साइबरसुरक्षाउद्योगस्य च विशेषज्ञान् अस्य विषयस्य अन्वेषणं कर्तुं आह।

"स्पष्टं जातं यत् विभागः १० वर्षाणाम् अधिकं कालात् साइबर-अपराधिनां कृते मृदुलक्ष्यं क्रीडाङ्गणं च अस्ति तथा च एतत् बहु पूर्वमेव उद्धर्तव्यम् आसीत्" इति मैकफर्सन् अवदत्, विभागस्य साइबर-रक्षणस्य उत्तरदायी इति च अवदत् अपराधिनां उत्तरदायित्वं अवश्यं भवितव्यम्।

विभागस्य चत्वारः अधिकारिणः, येषु त्रयः वरिष्ठाः प्रबन्धनाधिकारिणः, एकः मध्यमप्रबन्धनपदाधिकारी च सन्ति, तेषां निलम्बनं कृतम् अस्ति, अन्वेषकैः ३० लैपटॉपाः जप्ताः सन्ति। "साइबर-चोरीद्वारा विभागः स्वस्य भुक्तिव्यवस्थां निरुद्धं कर्तुं बाध्यः अभवत्, तस्मात् ऋणदातृणां भुक्तिं कर्तुं विलम्बः जातः" इति मैकफर्सन् अवदत् ।

अस्य भव्यचोरीयाः मास्टरमाइण्ड्-लाभार्थिनः च अन्वेष्टुं अन्वेषणस्य विस्तारः गभीरता च भविष्यति इति मैकफर्सन् अवदत्।