नवीदिल्ली, दक्षिणदिल्लीनगरस्य संगमविहारस्य स्वगृहे अव्यवस्थितजलप्रदायस्य कारणेन २६ वर्षीयः रजनीशकुमारः उष्णग्रीष्मकालस्य सूर्ये उपविश्य जलटैंकरस्य आगमनस्य प्रतीक्षां करोति -- एषः संकटः जातः विगत १२ वर्षेभ्यः जीवनस्य भागः ।

जलस्य अभावस्य अतिरिक्तं यातायातस्य खरखरता, पार्किङ्गस्थानस्य अभावः, पूजलनिकासीव्यवस्था च अन्येषु विषयेषु दक्षिणदिल्लीनिर्वाचनक्षेत्रे पीडिताः इति स्थानीयनिवासिनः वदन्ति।

राष्ट्रराजधानीयां सप्तसु अपि लोकसभासीटेषु मतदानं मे २५ दिनाङ्के भविष्यति।यत्र राजनैतिकदलानि राममन्दिरम्, भ्रष्टाचारबेरोजगारी, महङ्गानि इत्यादिषु विषयेषु मतदानं याचन्ते, तत्र स्थानीयजनाः अवदन् यत् अभ्यर्थिनः तस्य स्थाने मूलभूतसुविधासुनिश्चितौ नागरिकविषयाणां सम्बोधने च ध्यानं दातव्यम्।

"मम पिता २५ वर्षपूर्वं एतत् गृहं क्रीतवन् आसीत्। यदा अहं बालः आसम् तदा n जलस्य अभावः आसीत् किन्तु यथा यथा अहं वर्धमानः अस्मि तथा तथा जलसंकटः अस्माकं जीवनस्य भागः अभवत्" इति संगमविहारस्य एफ खण्डस्य निवासी कुमारः अवदत्।

"गतदशवर्षेभ्यः वयं जलटैङ्कर-आश्रिताः स्मः यतः अस्माकं स्थाने पेयजलस्य n आपूर्तिः अस्ति" इति सः अजोडत् ।नेहरूप्लेस् इत्यस्मिन् सङ्गणकदुकाने कार्यं कुर्वन् कुमारः अवदत् यत् क्षेत्रे भूजलस्तरः न्यूनः भवति चेदपि जलसञ्चयस्य n योजना सर्वकारेण अस्ति।

पुलिस-अनुसारं संगविहार-मेहरौली-चट्टरपुर-बिजवासा-आयानगर-आदिषु क्षेत्रेषु जलस्य विषये झगडाः नियमितरूपेण भवन्ति ।

२००८ तमे वर्षे कृते परिसीमन-अभ्यासात् पूर्वं दक्षिणदिल्ली-लोकसभा-क्षेत्रे अनेके उच्चस्तरीयाः क्षेत्राः आसन्, परन्तु अधुना अत्र मुख्यतया नगरीयग्रामाः, अनधिकृताः पुनर्वास-उपनिवेशाः, झुग्गी-वसतिः च सन्ति ये अनेकाः आधारभूत-चुनौत्यः उपस्थापयन्तिमेहरौली, चत्तरपुर, बिजवासन, नेब सराय च -- ये हरियाणा सह स्वसीमाः साझां कुर्वन्ति -- एकर् भूमिषु विस्तृताः ग्रेवनैः च परितः कृषिगृहाणि सन्ति यदा बदरपुर, संगमविहार, तुगलकाबाद, गोविन्दपुरी इत्यत्र अधिकांशतः झुग्गी-झोपड़ी-निवासिनः, अनधिकृतेषु निवसन्तः जनाः च निवसन्ति उपनिवेशाः ग्राम्यग्रामाः च।

दक्षिणदिल्लीनगरे १० विधानसभाखण्डाः सन्ति -- चत्तरपुर, पालम, बिजवासन, कालकाजी मेहरौली, देवली, अम्बेडकरनगर, संगमविहार, तुगलकाबाद, बदरपुर च ।

मेहरौली-बडापु-मार्गे मोबाईल-दुकानस्य स्वामित्वं विद्यमानः जैटपुर-निवासी संदीपवर्मा अवदत् यत् प्रत्येकं मानसूने नालिकानां गलाघोटः भवति, मार्गः मलिनजलेन प्लावितः भवति।"अहं न जानामि यत् मम एकेन मतदानेन अत्र किमपि परिवर्तनं भविष्यति वा किन्तु अहं निश्चितरूपेण मतदानं करिष्यामि" इति वर्मा अवदत्, दीर्घकालं यावत् यातायातस्य जामः अन्यः विषयः अस्ति यत् तत्क्षणमेव सम्बोधयितुं आवश्यकम्।

प्रचारार्थम् अत्र आगच्छन्तः कोऽपि अभ्यर्थी एतेषां विषयेषु चर्चां न करोति, h rued.

"केचन फ्लाईओवर-अण्डरपास्-निर्माणं कृत्वा अपि अस्माकं नेतारः अस्मान् जाम-रहितमार्गान् दातुं असफलाः अभवन् । सर्वोत्तमम् उदाहरणं पालम-द्वारका-उड्डयन-मार्गः अस्ति यः प्रतिदिनं घण्टाभिः यावत् गलाघोटः एव तिष्ठति" इति सर्वकारीयविभागस्य अभियंता हेमा भण्डारी अवदत् .इदानीं गोविन्दपुरी, कल्काजी, अम्बेडकरनगर, बदरपु इत्यादीनां केषुचित् स्थानीयस्थानेषु अनधिकृतनिर्माणानां, संकीर्णमार्गाणां च कारणेन पर्याप्तं पार्किङ्गस्थानं नास्ति।

२०१९ तमे वर्षे संसदनिर्वाचने यदा सीट् भाजपा, आप, काङ्ग्रेस इत्येतयोः मध्ये त्रिकोणस्पर्धा अभवत्, तस्य विपरीतम् अस्मिन् समये भाजपायाः रामवीरसिंहबिधुरी (७१) तथा आपापक्षस्य साहीराम पेहलवा (६४) इत्येतयोः मध्ये प्रत्यक्षयुद्धम् अस्ति, यस्य समर्थनं भवति काङ्ग्रेसद्वारा। काङ्ग्रेस-पक्षः आप च INDIA-खण्डस्य भागः अस्ति ।

पेहलवानः तुगलकाबादस्य विधायकः अस्ति, सः प्रथमवारं लोकसभानिर्वाचनं प्रतिस्पर्धयति। सः अवदत् यत् निर्वाचनं जित्वा तस्य प्रथमानि त्रीणि प्राथमिकतानि दक्षिणदिल्लीनगरे चिकित्सालयं, विद्यालयाः, क्रीडाङ्गणं च निर्मातुं ख भविष्यन्ति।"अहं दक्षिणदिल्लीयां th Center अथवा DDA मार्गेण भूमिं व्यवस्थापयित्वा एकं विशालं चिकित्सालयं निर्मास्यामि। यदि DDA न करोति तर्हि दिल्लीसर्वकारस्य धनस्य उपयोगः भविष्यति। शिक्षाक्षेत्रे बहु किमपि कृतम् अस्ति, परन्तु अस्ति a nee to do more.

सः अवदत् यत् युवानः विशेषतः क्रीडकाः दक्षिणदिल्लीनगरे राष्ट्रिय-अन्तर्राष्ट्रीय-क्रीडा-कार्यक्रमानाम् सज्जतायै एकं क्रीडाङ्गणं इच्छन्ति, सः एतां माङ्गं पूरयिष्यति इति।

रामवीर बिधुरी दक्षिणदिल्ली लोकसभासीटस्य प्रमुखविधायकक्षेत्रस्य बदरपुरविधानसभाखण्डस्य विधायकः अस्ति । भाजपया तं सीटात् द्विसमयसांसदस्य -- रमेशबिधुरी इत्यस्य उपरि चिनोति स्म।रामवीर बिधुरी इत्यनेन उक्तं यत् दक्षिणदिल्लीनगरस्य जनाः जलप्रदायस्य अभावेन, दुर्बलयानव्यवस्थायाः च कारणेन दुःखं प्राप्नुवन्ति।

सः अवदत् यत् यमुना नदी अद्यापि विषयुक्ता अस्ति तथा च वर्तमान आप-शासनस्य अन्तर्गतं दिल्ली-नगरं सर्वाधिकं प्रदूषितं नगरम् अभवत्।

सः अवदत् यत् यदि निर्वाचितः भवति तर्हि सः वृद्धावस्थापेंशनयोजनां पुनः आरभ्य दिल्लीनगरे 'प्रधानमन्त्री आयुष्मानयोजनां' कार्यान्वयिष्यति।७ वर्षाधिकानां कृते ५ लक्षरूप्यकाणां यावत् निःशुल्कचिकित्सां दास्यामि इति अपि प्रतिज्ञां कृतवान् । दिल्लीनगरस्य सर्वेभ्यः योग्यजनेभ्यः राशनकार्डं प्रदत्तं भविष्यति इति ज.

रामवीर बिधुरी, पेहलवान च उभौ गुर्जरौ स्तः।

दक्षिणदिल्ली निर्वाचनक्षेत्रस्य प्रतिनिधित्वं पूर्वं सुषमास्वराजः, मदनलालखुराणा, विजयकुमारमल्होत्रा ​​इत्यादयः लोकप्रियनेतारः कृतवन्तः।१९९९ तमे वर्षे पूर्वप्रधानमन्त्री मनमोहनसिंहः अस्य आसनस्य प्रतियोगं कृतवान् परन्तु मल्होत्रायां ३०,००० मतैः पराजितः ।

अस्मिन् निर्वाचनक्षेत्रे सम्प्रति २२,२१,४४५ मतदातारः सन्ति, येषु ३१ प्रतिशतं ओबीसी-समुदायस्य, १६ प्रतिशतं दलितानां, ९ प्रतिशतं गुर्जर-जनाः, ७ प्रतिशतं मुसलमानाः, ५ प्रतिशतं पञ्जाबी-जनाः च अन्येषु सन्ति