नवीदिल्ली, दक्षिणकुवैतस्य मङ्गफक्षेत्रे १९५ प्रवासीश्रमिकाणां निवासस्थानस्य भवने प्रदोषसमये विनाशकारी अग्निः प्रज्वलितः इति बुधवासरे अधिकारिणः अवदन्।

अल-मङ्गफ-भवने मृतानां जनानां कुलसंख्या ४९ आसीत्, तेषु ४२ जनाः भारतीयाः इति ज्ञायते; शेषाः पाकिस्तानी, फिलिपिन्स्, मिस्रदेशस्य, नेपालीदेशस्य च नागरिकाः सन्ति इति ते अवदन्।

अग्निघटनायाः घटनां दुःखदं इति वर्णयन् प्रधानमन्त्री नरेन्द्रमोदी विदेशमन्त्री एस जयशंकर, एनएसए अजीत डोवाल, विदेशसचिवः विनय क्वात्रा, पीएम-प्रधानसचिवः पीके मिश्रा इत्यादिभिः सह मिलित्वा तस्मात् उत्पन्नस्य परिस्थितेः समीक्षां कृतवान् .आधिकारिकवक्तव्ये उक्तं यत् मोदी "दुर्भाग्यपूर्णघटनायाः" विषये गहनं दुःखं प्रकटितवान्, मृतानां परिवारेभ्यः शोकं च प्रकटितवान्। सः मृतानां भारतीयनागरिकाणां प्रत्येकं परिवाराय प्रधानमन्त्रिराहतकोषात् २ लक्षरूप्यकाणां अनुग्रहेण राहतस्य अपि घोषणां कृतवान्।

विदेशराज्यमन्त्री कीर्तिवर्धनसिंहः मुख्यतया अग्नौ आहतानाम् भारतीयानां सहायतायाः निरीक्षणार्थं, मृतानां मृतानां अवशेषाणां शीघ्रं स्वदेशं प्रत्यागमनं सुनिश्चित्य प्रधानमन्त्रिणः निर्देशस्य अनुसरणं कृत्वा तत्कालं कुवैतदेशं गच्छति।

आधिकारिकवक्तव्ये उक्तं यत् मोदी आहतानाम् शीघ्रं स्वस्थतां कामयति तथा च भारतसर्वकारेण सर्वाणि सम्भवं सहायतां प्रसारयितव्यम् इति निर्देशः दत्तः।"कुवैतनगरे अग्निदुर्घटना दुःखदः अस्ति। मम विचाराः सर्वेषां समीपे सन्ति येषां समीपस्थं प्रियं च त्यक्तवन्तः। अहं प्रार्थयामि यत् आहताः शीघ्रमेव स्वस्थाः भवेयुः। कुवैतनगरे भारतीयदूतावासः परिस्थितेः निकटतया निरीक्षणं कुर्वन् अधिकारिभिः सह कार्यं कुर्वन् अस्ति तत्र प्रभावितानां सहायतार्थम्" इति मोदी पूर्वं X इत्यत्र अवदत्।

जयशंकरः अपि अस्याः घटनायाः विषये गहनं आघातं प्रकटितवान्, खाड़ीराष्ट्रे भारतीयदूतावासः सर्वेभ्यः सम्बन्धिभ्यः "पूर्णतमं साहाय्यं" करिष्यति इति च अवदत्।

अधिकारिणः अवदन् यत् अधिकांशः भारतीयाः पीडिताः केरलदेशस्य सन्ति।अल-मङ्गफ-भवने अग्निः प्रातः ४.३० वादने अल-अहमदी-राज्यस्य अधिकारिभ्यः सूचितः, अधिकांशः मृत्योः धूम-श्वासस्य कारणेन अभवत् इति कुवैती-माध्यमेन उक्तं, अग्निः पाकशालायां आरब्धः इति च।

कुवैतस्य आन्तरिकमन्त्रालयेन विज्ञप्तौ मृतानां संख्या ४९ इति पुष्टिः कृता।

"कुवैतनगरे अग्निघटनायाः वार्तायां गहनतया आहतः। अत्र ४० तः अधिकाः मृताः इति कथ्यते, ५० तः अधिकाः च चिकित्सालये स्थापिताः। अस्माकं राजदूतः शिबिरं गतः। वयं अधिकसूचनानाम् प्रतीक्षां कुर्मः" इति जयशङ्करः एक्स इत्यत्र अवदत्।"दुःखदरूपेण प्राणान् त्यक्तवन्तः जनाः तेषां परिवारेभ्यः गभीराः शोकसंवेदनाः। ये क्षतिग्रस्ताः सन्ति तेषां शीघ्रं पूर्णतया च स्वस्थतां कामयामः" इति सः अवदत्।

कुवैतदेशे भारतीयराजदूतः आदर्शस्वैका अनेकेषां चिकित्सालयाः भ्रमणं कृतवान् यत्र घातिताः प्रवेशिताः सन्ति।

निर्माणसंस्था एनबीटीसी समूहेन १९५ तः अधिकानां श्रमिकाणां वासार्थं भवनं भाडेन दत्तम्, येषु अधिकांशः केरल, तमिलनाडु, उत्तरराज्येभ्यः भारतीयाः सन्ति इति कुवैतीमाध्यमेन उक्तम्।एनबीटीसी-समूहस्य स्वामित्वं अंशतः एकस्य भारतीयस्य अस्ति इति अधिकारिणः अवदन्।

कुवैतस्य आन्तरिकमन्त्रालयेन उक्तं यत् आपराधिकसाक्ष्यविभागस्य कर्मचारी सम्प्रति पीडितानां पहिचाने अग्निकारणं च प्रकाशयितुं कार्यं कुर्वन्ति।

निर्धारितमान्यतानां उल्लङ्घनं कुर्वन्तः भवनस्वामिनः विरुद्धं कठोरपरिहाराः क्रियन्ते इति उक्तम्।आन्तरिकमन्त्रालयस्य आपराधिकसाक्ष्यविभागस्य प्रमुखः मेजर जनरल् ईद अल-ओवैहानः अवदत् यत्, "दुर्भाग्येन अस्माकं कृते... मङ्गफक्षेत्रे प्रातः ६:०० वादने (०३०० जीएमटी) अग्निप्रकोपस्य सूचना प्राप्ता।

कुवैतस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् आहताः अनेकेषु चिकित्सालये प्रवेशिताः सन्ति, तेषु २१ जनाः अल-अदन-अस्पताले, षट् जनाः फरवानिया-चिकित्सालये, एकः अल-अमीरी-चिकित्सालये, ११ जनाः मुबारक-चिकित्सालये च प्रेषिताः।

दिल्लीनगरस्य अधिकारिणः अवदन् यत् भारतीयदूतावासस्य अधिकारिणः तेषु चिकित्सालये गच्छन्ति यत्र पीडिताः नीताः आसन्।विवरणं प्राप्य मृतानां, घातितानां च संख्या ज्ञास्यति इति एकः अधिकारी अवदत्।

"अम्ब @AdarshSwaika अल-अदन-चिकित्सालये गतः यत्र अद्यतन-अग्नि-घटनायां घातिताः ३० तः अधिकाः भारतीयाः श्रमिकाः प्रवेशिताः सन्ति । सः अनेकान् रोगिणः मिलित्वा दूतावासात् पूर्णसहायतायाः आश्वासनं दत्तवान्" इति भारतीयदूतावासेन 'X' इति विषये उक्तम्।

"प्रायः सर्वे स्थिराः इति चिकित्सालयस्य अधिकारिभिः सूचना दत्ता" इति तत्र उक्तम् ।भारतीयराजदूतः स्वैका अपि अग्निस्थलं गतवान् ।

भारतीयदूतावासः अवदत् यत् आवश्यककार्याणि कर्तुं कुवैती-कानूनप्रवर्तन-अधिकारिभिः, अग्नि-सेवा-स्वास्थ्यविभागेन च सम्पर्कं कुर्वन् अस्ति ।

कुवैतस्य आन्तरिकमन्त्री शेख फहद् अल-यूसुफ अल-सबाहः अग्निघटनायाः अन्वेषणस्य आदेशं दत्त्वा अल-मङ्गफ-भवनस्य स्वामिनं, चौकीदारं च गृहीतुं निर्देशान् जारीकृतवान्।अद्य यत् घटितं तत् कम्पनीयाः भवनस्वामिनः च लोभस्य परिणामः अस्ति इति अल-सबाहस्य उद्धृत्य कुवैत-टाइम्स्-पत्रिकायाः ​​उक्तं यत् कुवैती-अधिकारिणः अग्नि-विषये अन्वेषणं आरब्धवन्तः।

कुवैतस्य उपप्रधानमन्त्री शेख फहाद यूसुफ सऊद अल-सबाहः अग्निस्य स्थलं गत्वा अस्य घटनायाः कारणं स्थावरजङ्गमस्वामिनः मानदण्डानां उल्लङ्घनस्य, लोभस्य च दोषं दत्तवान् इति कुवैतीदेशस्य समाचाराः।