अगरतला, अगरतलानगरस्य राज्यसञ्चालितजीबीपी-अस्पताले सोमवासरे २० वर्षीयस्य वृक्कप्रत्यारोपणस्य सफला प्रक्रिया कृता, त्रिपुरायाः कृते प्रथमा इति एकः अधिकारी अवदत्।

गुर्दारोगेण पीडितः रामनगरनिवासी सुभमसूत्रधरः अद्यैव मुख्यमन्त्री माणिकसाहा इत्यनेन सह 'मुख्यमन्त्री समेपेशु' कार्यक्रमे मिलित्वा स्वस्य एकस्य वृक्कस्य प्रत्यारोपणार्थं साहाय्यं याचितवान्।

साहा, यः व्यवसायेन वैद्यः अस्ति, सः जीबीपी-अस्पताले एतत् विषयं गृहीतवान् इति अधिकारिणः अवदन्।

"सी.एम संकर चक्रवर्ती ने कहा।

पञ्चवर्षीयस्य ज्ञापनपत्रस्य भागरूपेण त्रिपुरादेशस्य सप्तवैद्यानां समूहः मणिपुरनगरस्य एसएचआरआइ-इत्यत्र गत्वा शल्यक्रियायाः प्रशिक्षणं प्राप्तवान् इति सः अवदत्।

वर्षत्रयानन्तरं जीबीपी-अस्पताले स्वतन्त्रतया वृक्कप्रत्यारोपणस्य अनुमतिः भविष्यति इति सः अजोडत्।

सीएम अवदत् यत्, "पूर्वं राज्ये वृक्कप्रत्यारोपणं सम्भवं भविष्यति इति अविश्वसनीयम् आसीत्। अधुना, एतत् यथार्थं जातम्। जनानां आशीर्वादेन सर्वकारः निरन्तरं उत्तमं प्रदर्शनं करिष्यति।