अगरतला (त्रिपुरा) [भारत], त्रिपुरा मुख्यमन्त्री डॉ. माणिकसाहा गुरुवासरे अवदत् यत् वर्तमानराज्यसर्वकारस्य एकं लक्ष्यं जन्मजातशारीरिकसमस्याभिः प्रभावितानां बालकानां स्वस्थं सामान्यं च जीवनं प्रदातुं वर्तते।

"राज्यसर्वकारेण जन्मजातहृदयरोगयुक्तानां सर्वेषां वर्गानां बालकानां निःशुल्कचिकित्सासेवाः प्रदातुं निर्णयः कृतः। अपोलो-अस्पतालस्य अधिकारिणः अस्मान् आश्वासनं दत्तवन्तः यत् ते जन्मजातहृदयरोगेण पीडितानां बालकानां चिकित्सां कर्तुं यथाशक्ति राज्यं आगमिष्यन्ति। एकं।" सर्वकारस्य लक्ष्याणां मध्ये एतादृशैः जन्मजातशारीरिकसमस्याभिः प्रभावितानां बालकानां स्वस्थं सामान्यं च जीवनं दातुं वर्तते" इति सः अवदत्।

डॉ. साहा इत्यनेन अग्रतला-नगरस्य आईजीएम-अस्पताले अग्रतला-सरकारी-नर्सिंग-महाविद्यालय-सभाशालायां अपोलो-बाल-अस्पताल-चेन्नै-सहकारेण जन्मजात-हृदय-रोगस्य प्रथम-राज्य-स्तरीय-परीक्षण-शिबिरस्य उद्घाटनं कुर्वन् एतत् उक्तम्।

"जनानाम् कृते कार्यं करणं इव सन्तुष्टिः नास्ति। अस्माकं प्रधानमन्त्री नरेन्द्रमोदी जनानां कृते कार्यं कर्तुं सर्वोच्चप्राथमिकतासु अन्यतमं करोति। त्रिपुरासर्वकारः स्वास्थ्यविभागः च तस्मिन् दिशि कार्यं कुर्वन्ति। अद्यत्वे जन्मजातशारीरिकविसंगतयः बहुधा दृश्यन्ते। विविधपरीक्षाणां माध्यमेन।" , बालस्य जन्मनः पूर्वं किमपि शारीरिकदोषः अस्ति वा इति निर्धारयितुं शक्यते तथापि यदि प्रसवस्य अनन्तरं विसंगतयः ज्ञायन्ते, यथा अधरः, गदापादः, शारीरिकः आन्तरिकदोषः, विकासात्मकदोषः वा, तर्हि समुचितचिकित्सा आवश्यकी भवति" इति डॉ सह ।

मुख्यमन्त्री उक्तवान् यत् त्रिपुरे ४४ समर्पितानि चलस्वास्थ्यदलानि सन्ति।

"एते दलाः प्रतिदिनं विभिन्नानि आंगनबाडीकेन्द्राणि गत्वा शून्यतः ६ वर्षपर्यन्तं बालकानां परीक्षणं कुर्वन्ति। तदतिरिक्तं ६ तः १८ वर्षाणि यावत् आयुषः बालकानां परीक्षणं सर्वकारीयसहायताप्राप्तनिजी(सरकारीसहायक) विद्यालयेषु भवति" इति सः अवदत्।

सः अपि अवदत् यत् राष्ट्रीयबालस्वस्थ्यकार्यक्रमस्य अन्तर्गतं त्रिपुरादेशे जन्मजातहृदयरोगः, श्रवणविकारः, गदापादः, दृष्टिदोषः, तंत्रिकानलिकादोषः इत्यादिभिः विविधैः जन्मदोषैः जन्म प्राप्यमाणानां बालकानां प्राथमिकपरिचर्या, आवश्यकता चेत् शल्यक्रिया च भवति।

सः अवदत् यत्, "कार्यक्रमे राज्यस्य गोमती, धालाई, उनाकोटी जिल्हेषु त्रीणि जिलापूर्वहस्तक्षेपकेन्द्राणि सन्ति। पश्चिमत्रिपुरामण्डले अपि शीघ्रहस्तक्षेपकेन्द्राणां योजना अस्ति।"

एतस्य अतिरिक्तं राज्यस्य बालस्वास्थ्यकार्यक्रमः क्लबफुट्, दृष्टिदोषः, तंत्रिकानलिकादोषः इत्यादीनां जन्मजातसमस्यानां प्राथमिकचिकित्सां प्रदाति

"अत्र शल्यक्रियाः अपि सन्ति। एतावता राज्ये प्रायः १०२१ एतादृशाः उपचाराः कृताः। प्रायः २००० विदारित-ओष्ठस्य, विदारित-तालुस्य च चिकित्सा कृता अस्ति। तदतिरिक्तं जन्मजात-हृदय-रोगस्य ६३० प्रकरणाः, गदा-पाद-युक्ताः ४० बालकाः, १५ बालकाः च तंत्रिकानलिकादोषाणां चिकित्सा कृता, शल्यक्रिया च कृता अस्ति" इति सः अवदत्।

मुख्यमन्त्री अपि उल्लेखितवान् यत् अपोलो-अस्पताल-अधिकारिणः राज्यं आगत्य यथासम्भवं जन्मजात-हृदय-रोगेण पीडितानां बालकानां चिकित्सां करिष्यन्ति इति आश्वासनं दत्तवन्तः।

"वयं इच्छामः यत् एतादृशाः जन्मजातसमस्याः सन्ति ये बालकाः भविष्ये स्वस्थं सामान्यं च जीवनं यापयन्तु" इति सः अपि अवदत् ।

स्वास्थ्य एवं परिवार कल्याण विभाग के अपर सचिव डॉ ब्रमित कौर, स्वास्थ्य विभाग के निदेशक डॉ संजीब रंजन डेब्बरमा, चिकित्सा शिक्षा निदेशक डॉ एचपी शर्मा, परिवार कल्याण एवं रोग निवारण विभाग के निदेशक डॉ अंजन दास, आदि उपस्थित रहे।