अगरतला (त्रिपुरा) [भारत], अगरतलायां एकः पुरुषः एकं चायविक्रेतारं कलहस्य अनन्तरं मारितवान् इति आरोपेण गृहीतः, यत् लट्टे इत्यनेन तस्य 'बकाया' उद्धृत्य चायं सिगरेट् च सेवितुं न अस्वीकृतस्य अनन्तरं हिंसकं परिवर्तनं जातम् him मृतः सुखेन दासः इति परिचितः अभियुक्तेन इष्टकखण्डेन आक्रमणं कृत्वा तस्य चोटैः मृतः अभवत् दासस्य शिरसि बहुविधाः चोटाः अभवन् यतः अभियुक्तः, दीपङ्कर सरकारः इष्टका दासेन तस्य उपरि पुनः पुनः प्रहारं वर्षितवान् इति sources, यावत् अभियुक्तः स्वस्य ऋणं न निर्मलति तावत् चायं सिगरेट् च सेवितुं न अस्वीकृतवान्। घटनायाः विषये वदन् पूर्वागरतालापुलिसस्थानकस्य प्रभारी निरीक्षकः संजीतसेनः अवदत् यत्, "मे १६ दिनाङ्के अभियुक्तः दीपङ्करसेनः, यः संयोगेन मृतस्य प्रतिवेशी अपि अस्ति, सः दासस्य दुकानं गतः। तस्मै चायं परोक्षितम् an cigarettes as he wish तथापि सः प्रतिदानरूपेण धनं दातुं न अस्वीकृतवान् । अचिरेण एव विषयाः व्याप्ताः, विवादः अपि प्रवृत्तः । क्रोधेन अभियुक्तः चायविक्रेतुः उपरि आक्रमणं कृतवान्" इति अधिकारी अवदत् "तदनन्तरं दासः चिकित्सायै अगरतलानगरस्य जीबीपी-चिकित्सालये स्थानान्तरितः आसीत् बु उद्धारयितुं न शक्तवान्। दासस्य विधवा बिथिदासः यस्मिन् दिने सः चोटैः मृतः तस्मिन् दिने एव ईआस् अगरतलापुलिसस्थाने शिकायतां कृतवती," th official said "वयं न्यायालये प्रार्थनां कृतवन्तः यत् IPC धारा 302 इत्यस्य th case इत्यस्य समावेशः भवतु। तस्मिन् एव दिने दिपङ्कर सरकारः गृहीतः । सः पुलिस-रिमाण्ड्-प्रार्थना सह th न्यायालयस्य समक्षं प्रस्तुतः अभवत् । अस्मान् चतुर्दिनानां कृते पुलिस-रिमाण्ड् अनुमोदितः" इति अधिकारी अजोडत्।त्रिपुरा: पुरुषः चायविक्रेतारं सेवितुं नकारितवान् इति कारणेन मारयति; गृहीतः अस्मिन् विषये अधिकविवरणं प्रतीक्षते।