त्रिपुरा (अगरतला) [भारत], अगरतलानगरस्य महाराजा बीरविक्रम (एमबीबी) महाविद्यालये सोमवासरे एबीवीपी कार्यकार्तासु ट्विपरा छात्रसङ्घस्य सदस्यैः कथितस्य आक्रमणस्य अखिलभारतीयविद्यार्थीपरिषदः कठोरनिन्दां कृतवती।

"अस्माकं सदस्याः अस्माकं "May I Help You!" इति उपक्रमस्य भागरूपेण प्रवेशप्रक्रियायां छात्राणां सहायतायां सक्रियरूपेण संलग्नाः आसन्। अस्माकं समर्पितानां स्वयंसेवकानां उपरि आक्रमणं न केवलं अस्माकं संस्थायाः उपरि आक्रमणं अपितु भावनायाः उपरि अपि छात्रसहकार्यं सहायतां च यत् वयं पोषयितुं प्रयत्नशीलाः स्मः" इति एबीवीपी-संस्थायाः विज्ञप्तौ उक्तम्।

वक्तव्ये उक्तं यत् एमबीबी महाविद्यालये उपस्थिताः एबीवीपी सदस्याः आकांक्षिणां छात्राणां कृते सुचारु प्रवेशानुभवस्य सुविधायै समर्पिताः सन्ति। परन्तु यदा पङ्क्तौ प्रतीक्षमाणानां छात्राणां मध्ये टीएसएफ-सदस्याः, टकराव-रणनीत्याः कृते प्रसिद्धा संस्था, उपद्रवं कर्तुं आरब्धवन्तः तदा शान्तिपूर्णं वातावरणं बाधितम् यदा एबीवीपी सदस्याः व्यवस्थां पुनः स्थापयितुं हस्तक्षेपं कृतवन्तः तदा टीएसएफ सदस्याः छात्राणां उपद्रवरहितप्रवेशप्रक्रियायाः अधिकारस्य रक्षणं कुर्वतां विरुद्धं शारीरिकआक्रामकतायाः आश्रयं कृतवन्तः।

एबीवीपी त्रिपुराराज्यसचिवः संजीतसाहा अवदत् यत्, "एबीवीपी सार्थकं परिसरजीवनं निर्मातुं परिसरसंस्कृतेः पुनरुत्थानाय च प्रतिबद्धः अस्ति। एतादृशाः हिंसाकार्याणि अस्वीकार्याः सन्ति, छात्राणां सहायतायाः अस्माकं मिशनात् अस्मान् न निवर्तयिष्यन्ति। वयं अधिकारिभ्यः आग्रहं कुर्मः यत् ते कठोरताम् आचरन्तु।" अपराधिनां विरुद्धं कार्यवाही तथा सर्वेषां छात्राणां कृते सुरक्षितं अनुकूलं च वातावरणं सुनिश्चितं कुर्वन्तु।"