अगरतला (त्रिपुरा) [भारत], अखिलभारतीय किसानसभायाः त्रिपुरा राज्यसमित्या शनिवासरे राज्यस्य मुख्यसचिवं जितेन्द्रकुमारसिन्हां राज्ये गम्भीरकृषिग्रामीणसंकटस्य विषये अवगतं कृतम्। राज्यसचिवालये आयोजितस्य सभायाः अनन्तरं पत्रकारसम्मेलनं कृतम् यत्र एआइकेएस राज्यसमित्याः सचिवा पबित्रा करः प्राप्तानां चर्चानां आश्वासनानां च रूपरेखां दत्तवती।

पबित्रा कार इत्यनेन अस्मिन् वर्षे बोरोधानस्य उत्पादनस्य भयंकरं परिदृश्यं प्रकाशितं, अपर्याप्तसिञ्चनसुविधायाः कारणेन ५०-६० प्रतिशतं न्यूनतायाः पूर्वानुमानं कृतम्। सः भूमिमाफियाभिः कृषिभूमौ अतिक्रमणस्य विषये अपि चिन्ताम् अव्यक्तवान्, यस्य कारणेन कृषियोग्यभूमिः महतीं न्यूनीकृता अस्ति । तदतिरिक्तं रबरस्य मूल्येषु पतनेन कृषकाणां वित्तीयसमस्याः अधिकाः अभवन्।एआइकेएस इत्यनेन एतासां हानिः न्यूनीकर्तुं केरलसर्वकारेण कृतानां उपायानां सदृशं अन्तरिमवित्तीयसहायतां याचितवती।

अन्यः चिन्ताजनकः विषयः उत्थापितः आसीत् अद्यतनगजप्रहारः, यस्य परिणामेण १५ जनानां मृत्युः अभवत् । करः एतेषां आक्रमणानां कारणं वनेषु अन्नस्य न्यूनतायाः कारणं अवदत्, येन गजाः, वानराः च मानववस्तौ गन्तुं बाध्यन्ते मुख्यसचिवः आश्वासनं दत्तवान् यत् अस्य विषयस्य समाधानार्थं विशेषपरिहाराः क्रियन्ते इति।

एआइकेएस इत्यनेन नित्यं प्राकृतिकविपदाभिः प्रभावितानां कृषकाणां क्षतिपूर्तिः अपि आग्रहीता।कारः अवदत् यत् मुख्यसचिवः अस्मिन् विषये शीघ्रमेव सर्वकारीयनिर्णयस्य प्रतिज्ञां कृतवान्। अपि च, मनरेगा-कार्यकार्यक्रमस्य पतनस्य विषये प्रकाशः कृतः, यत्र श्रमिकाणां कृते अनिवार्यस्य ९० दिवसानां स्थाने ३० दिवसाभ्यः न्यूनं रोजगारं प्राप्तम्।

विपक्षनेता जितेन्द्र चौधरी इत्यस्य पत्रस्य उद्धृत्य आदिवासीक्षेत्रेषु भयावहस्थितेः विषये ऐक्स-नेता प्रणवदेब्बर्मा उक्तवान् । मुख्यसचिवः पत्रं स्वीकृत्य समुचितकार्याणां आश्वासनं दत्तवान्।

सहायकसचिवः रतनदासः विद्युत्-मार्गाणां दुर्गतेः विषये ध्यानं आकर्षितवान् । सः सूचितवान् यत् मुख्यसचिवः एतेषां विषयाणां संज्ञानं गृहीत्वा आवश्यकहस्तक्षेपस्य प्रतिज्ञां कृतवान्।कारः स्मरणं कृतवान् यत् त्रिपुरायां कृषिसंकटः अद्यतनविपदानां पूर्वं वर्तते। सुपारी-सुपारी-वृक्षाणां कृषिं कुर्वन्तः कृषकाः विशेषतया कठिनतया प्रभाविताः भवन्ति, एतेषु सस्येषु आश्रिताः प्रायः एकलक्षं जनाः आर्थिकविनाशस्य सामनां कुर्वन्ति । सम्प्रति राज्ये मुख्यतया उत्तरजिल्हेषु उनाकोटीषु च सुपारी-सुपारी-कृषकाः प्रायः २५,००० सन्ति, जम्पुई-नगरं प्रमुखं कृषिक्षेत्रम् अस्ति अस्य बहुकोटिरूप्यकाणां उद्योगस्य पतनं पुलिस-राजनैतिक-एजेण्ट्-द्वारा बहिः व्यापारिणां अवरोधेन अधिकं जातम्, येन कृषकाः न्यूनतममूल्येन स्वस्य उत्पादानाम् विक्रयं कर्तुं बाध्यन्ते, ऋणे च डुबन्ति

एआइकेएस इत्यनेन एतेषां सस्यानां न्यूनतमसमर्थनमूल्यं माङ्गं कृतम् अस्ति।कारः खेदं प्रकटितवान् यत् सम्बन्धिताधिकारिभ्यः बहुवारं आह्वानं कृत्वा अपि सर्वकारेण किमपि कार्यवाही न कृता। सिद्दीकुररहमानः, सुभाषनाथः च इत्यादयः अन्ये ऐक्स्-नेतारः अपि पत्रकारसम्मेलने उपस्थिताः आसन् ।