भारतस्य मौसमविभागेन सोमवासरे नूतनपाश्चात्यविकारस्य कारणेन देशस्य नवीदिल्ली, वायव्य, मध्यभागेषु त्रयाणां दिवसानां अनन्तरं तप्ततापात् सोम् राहतं प्राप्तुं शक्यते।

आईएमडी-प्रमुखस्य मृत्युञ्जयमोहापात्रस्य मते राजस्थान-गुजरात-देशयोः नव टी १२ तापतरङ्गदिनानि अभवन्, यत्र तापमानं ४५-५० डिग्री सेल्सियस् यावत् अभवत् ।

"पश्चिमे उपद्रवस्य कारणेन आर्द्रतायाः आक्रमणस्य च कारणेन त्रिदिनानां अनन्तरं countr इत्यस्य वायव्य-मध्यभागेषु तापतरङ्गात् राहतस्य अपेक्षां कुर्वन्तु। वायव्यभारते किञ्चित् वज्रपातस्य गतिविधिः भवितुम् अर्हति पश्चिमे हिमालयनक्षेत्रे वर्षा अपि भवितुम् अर्हति," मोहपत्रः आभासी पत्रकारसम्मेलने उक्तम्।

दिल्ली, दक्षिणहरियाना, दक्षिणपश्चिम यूपी, पञ्जाबे च पञ्च-सप्त तापतरङ्गदिनानि अभिलेखितानि, अधिकतमं तापमानं ४४ डिग्री सेल्सियसतः ४८ डिग्री सेल्सियसपर्यन्तं भवति इति सः अवदत्।

असम-देशे अपि मा २५-२६ यावत् अभिलेख-भङ्ग-तापमानेन सह ताप-तरङ्गः अभवत् ।

आईएमडी मे मासस्य उत्तरार्धे वायव्यभारते तथा मध्यक्षेत्रस्य केषुचित् भागेषु तापतरङ्गस्य कारणं वर्षाभावस्य, प्रबलतराः dr तथा उष्णवायुः, दक्षिणपश्चिमराजस्थानस्य समीपस्थस्य गुजरातस्य उपरि चक्रवातविरोधी परिसञ्चरणस्य च कारणं दत्तवान्।

मोहपात्रः अवदत् यत् उत्तरभारतं प्रभावितं कृत्वा पञ्चसु पश्चिमेषु उपद्रवेषु केवलं द्वौ एव सक्रियौ स्तः।