तेजपुर, असमस्य सोनितपुरमण्डले कथितरूपेण रंगदारीकार्याणां कारणेन उल्फा (स्वतन्त्र) कार्यकर्तारः एकया महिलासहिताः त्रयः गृहीताः इति शुक्रवासरे पुलिसेन उक्तम्।

सूचनानुसारं कार्यं कुर्वन् पुलिसैः मिशन चारियालीनगरे एकस्मात् व्यापारिणः उपरि शुल्कं ग्रहीतुं प्रयत्नः कृतः तदा पुलिसैः त्रयः गृहीताः।

गृहीतानाम् अभिज्ञानं संजीव बरुआ, उर्फ ​​गजेन्द्र आसोम, तस्य पत्नी बेङ्गडाङ्ग जोंगशिला, भबेश कलिता च इति ज्ञातम् अस्ति।

२००९ तमे वर्षे प्रतिबन्धितसमूहे सम्मिलितः बरुआ, कलिता च पूर्वं २०१६ तमे वर्षे २०२३ तमे वर्षे च गृहीतौ आस्ताम्, परन्तु जमानतेन मुक्तौ आस्ताम्

पुलिसेन उक्तं यत् प्रतिबन्धितसङ्घटनेन मण्डले व्यापारिभ्यः हाले एव रंगदारीसूचनाः प्रदत्ताः इति सूचनाः सन्ति तथा च एतेषु कार्येषु सम्बद्धानां उल्फा(I) सदस्यानां ग्रहणार्थं सख्तजागरूकता वर्तते।