मुख्यमन्त्री उपमुख्यमन्त्री मल्लुभट्टीविक्रमार्केण सह दिल्लीनगरे स्वनिवासस्थाने केन्द्रीयगृहमन्त्रिणा सह मिलितवान्।

एकघण्टायाः समागमे विविधाः विषयाः केन्द्रीयमन्त्रिणः समीपं गताः । मादकद्रव्य-साइबर-अपराधानां नियन्त्रणाय, निवारणाय च मुख्यमन्त्री टीजीएनएबी-इत्यस्य कृते ८८ कोटिरूप्यकाणि, आधुनिकप्रौद्योगिक्याः उपकरणानां च क्रयणार्थं टीजीसीएसबी-इत्यस्य कृते ९० कोटिरूप्यकाणां अनुरोधं कृतवान् ।

मुख्यमन्त्रीकार्यालयस्य अनुसारं मुख्यमन्त्री भारतीयपुलिससेवायाः (IPS संवर्गस्य) प्रत्येकं पञ्चवर्षेषु समीक्षायाः आवश्यकतायाः उपरि बलं दत्त्वा तेलङ्गानानगरस्य समीक्षां कर्तुं मन्त्रिणा आग्रहं कृतवान्, यत् अन्तिमवारं २०१६ तमे वर्षे कृतम् आसीत्।

राज्यद्विभाजनस्य समये तेलङ्गानादेशे ६१ आईपीएस-पदानि आवंटितानि आसन्, ये अधुना नूतनराज्यस्य आवश्यकतानां कृते अपर्याप्ताः इति उक्तवान्, अतिरिक्तं २९ आईपीएस-पदानि च अनुरोधितवान्।

मुख्यमन्त्री वामपक्षीय-उग्रवादस्य निवारणाय छत्तीसगढ-महाराष्ट्रयोः स्थापितानां सदृशेषु आदिलाबाद-मञ्चेरियल्, कोमाराम-भीम-आसिफाबाद-मण्डलेषु सुरक्षाबलशिबिराणां स्थापनायाः आवश्यकतां अपि प्रकाशितवान् सः अनुरोधं कृतवान् यत् पूर्वं वामपक्षीय-उग्रवादेन प्रभाविताः परन्तु पश्चात् एसआरई (सुरक्षा-सम्बद्धव्यय) योजनातः निष्कासिताः एतानि त्रीणि मण्डलानि पुनः तस्याः अन्तर्गतं स्थापयन्तु।

तेलङ्गाना-राज्यस्य समीपस्थैः राज्यैः सह विस्तृतसीमाः दृष्ट्वा सः राज्यस्य सुरक्षायाः विषये अधिकं ध्यानं दातुं महत्त्वं दत्तवान् । तेलङ्गानादेशे वामपक्षीय-उग्रवादस्य निवारणाय मुख्यमन्त्री भद्रद्री कोठागुडेममण्डलस्य चार्लामण्डलस्य कोण्डवईग्रामे, मुलुगुमण्डलस्य वेङ्कटापुरममण्डलस्य अलुबकाग्रामे च सीआरपीएफजेटीएफशिबिराणां स्थापनायाः अनुरोधं कृतवान्।

सः केन्द्रीयमन्त्रीं सूचितवान् यत् भाकपा माओवादीसमितिः तेलङ्गाना-छत्तीसगढसीमायाः वनपर्वतानां अनुकूलक्षेत्रस्य लाभं गृहीत्वा स्वप्रभावस्य विस्तारं कर्तुं प्रयतते। जेटीएफ-शिबिराणि अस्य माओवादी-विशेष-एककस्य आन्दोलनानि नियन्त्रयितुं, समाप्तुं च साहाय्यं करिष्यन्ति स्म ।

रेवन्थ रेड्डी इत्यनेन अपि विगतचतुर्वर्षेभ्यः लम्बितस्य १८.३१ कोटिरूप्यकाणां विमोचनस्य अनुरोधः कृतः, यत् एसपीओ (विशेषपुलिसपदाधिकारिणः) कृते केन्द्रीयभागस्य ६० प्रतिशतं भवति। माओवादीप्रभावितक्षेत्रेषु केवलं पूर्वसैनिकानाम् पूर्वपुलिसकर्मचारिणां च एसपीओरूपेण नियुक्तेः नियमस्य पालनस्य कठिनतां अपि सः प्रकाशितवान्, यतः एतादृशाः कर्मचारिणः सहजतया उपलब्धाः न सन्ति।

मुख्यमन्त्री आन्ध्रप्रदेश-तेलाङ्गाना-पुनर्गठनकानूनसम्बद्धानां दीर्घकालं यावत् लम्बितानां विषयाणां समाधानार्थं केन्द्रीयगृहमन्त्रिणः सहकार्यस्य अपि आग्रहं कृतवान्। सः अनुसूची ९ (अधिनियमस्य धारा ५३, ६८, ७१ च) अन्तर्गतं सूचीकृतानां सरकारीभवनानां निगमानाञ्च तथा अनुसूची १० (अधिनियमस्य धारा ७५) अन्तर्गतं संस्थानां वितरणसम्बद्धानां विवादानाम् सामञ्जस्यपूर्णनिराकरणस्य आग्रहं कृतवान् । . पुनर्गठनकायदे न उल्लिखितानां सम्पत्तिनां संस्थानां च विषये आन्ध्रप्रदेशेन कृतेषु दावेषु तेलङ्गानादेशस्य न्यायस्य आवश्यकतायां सः बलं दत्तवान्।