आन्ध्रप्रदेशस्य मुख्यमन्त्रीपदं स्वीकुर्वन् चन्द्रबाबुनायडु इत्यस्मै मुख्यमन्त्री हृदयेन अभिवादनं कृतवान्।

रेवन्थ रेड्डी इत्यनेन दृढं कृतं यत् राज्यद्वयेन सौहार्दपूर्णसम्बन्धः निरन्तरं करणीयः, आन्ध्रप्रदेशपुनर्गठनकानूनसम्बद्धानां लम्बितविषयाणां निराकरणाय मैत्रीपूर्णवातावरणे परस्परं सहकार्यं कर्तव्यम्।

महाबुबाबाद-संसदीयक्षेत्रस्य परिणामस्य समीक्षां कर्तुं आयोजितायां सभायां मुख्यमन्त्री नायडु-सङ्गठनेन दूरभाषेण भाषितवान् ।

मन्त्री सीठक्का, सांसद बलराम नायक, मुख्यमन्त्री वेम नरेन्द्र रेड्डी, सचेतक रामचन्द्र नायक, महाबुबाबाद इत्यस्य अधीनस्थानां सेगमेण्ट्-विधायकाः च सभायां उपस्थिताः आसन्।

टीडीपी-नेतृत्वेन गठबन्धनेन आन्ध्रप्रदेशे निर्वाचनं कृत्वा १७५ सदस्यीयविधानसभायां १६४ आसनानि प्राप्तानि ।

रेवन्थ रेड्डी इत्यनेन पूर्वं जूनमासस्य चतुर्थे दिने सोशल मीडिया-पोस्ट्-माध्यमेन नायडू-महोदयाय अभिनन्दनं कृतम् आसीत् ।

रेवन्थ रेड्डी २०१७ तमे वर्षे काङ्ग्रेस-सङ्घस्य सदस्यतां प्राप्तुं पूर्वं टीडीपी-सङ्घस्य सदस्यः आसीत् ।सः चन्द्रबाबू-नायडु-महोदयस्य समीपस्थः इति मन्यते स्म ।