हैदराबाद (तेलाङ्गाना) [भारत], भारतराष्ट्रसमित्याः (बीआरएस) विधायकाः दलं परित्यज्य काङ्ग्रेस-समित्याम् सम्मिलिताः तेलङ्गाना-नगरे निरन्तरं प्रचलन्ति। गुरुवासरे रात्रौ विधानपरिषदः षट् बीआरएस-उपस्थिताः सदस्याः सत्ताधारीपक्षे सम्मिलिताः।

मुख्यमन्त्री रेवन्तरेड्डी इत्यस्य आधिकारिकनिवासस्थाने एमएलसी-सदस्याः काङ्ग्रेस-सङ्घस्य सदस्याः अभवन् ।

काङ्ग्रेस-पक्षे सम्मिलिताः एमएलसी-जनाः दण्डे विटाल्, भानुप्रसादरावः, एम.एस.प्रभाकरः, बोग्गापारु दयानन्द्, एग्गे मल्लेशम् च सन्ति ।

तेलङ्गाना-राज्यस्य एआईसीसी-प्रभारी दीपा मुन्शी, राज्यमन्त्री पोङ्गुलेतिश्रीनिवासरेड्डी च सीएम-निवासस्थाने उपस्थिताः आसन् यदा एमएलसी-दलस्य सदस्याः दलं सम्मिलितवन्तः।

अस्मिन् वर्षे प्रारम्भे विधानसभानिर्वाचने ड्रबिंग्-करणानन्तरं बीआरएस-संस्थायाः विधायकसहिताः बहवः नेतारः सत्ताधारी-काङ्ग्रेस-पक्षे सम्मिलिताः अभवन्, यया निर्वाचने भूस्खलित-विजयं प्राप्तम्।

२८ जून दिनाङ्के चेवेलातः भारतराष्ट्रसमित्याः विधायकः काले यादैया काङ्ग्रेस-सङ्गठने सम्मिलितः ।

दिल्लीनगरे मुख्यमन्त्री रेवन्तरेड्डी, एआइसीसी प्रभारी दीपदासमुन्शी च उपस्थितौ याद्या दलेन सह सम्मिलितः।

ततः पूर्वं जगतियाल-बीआरएस-विधायकः संजयकुमारः अपि मुख्यमन्त्री-निवासस्थाने काङ्ग्रेस-पक्षे सम्मिलितः ।

बीआरएस-नेतारः कदियाम-श्रीहरी, दानम-नागेन्द्रः, तेल्लमवेङ्कटरावः, पोचरमश्रीनिवासरेड्डी च अपि पूर्वं काङ्ग्रेस-पक्षे सम्मिलिताः आसन् ।