हैदराबाद, तेलङ्गाना उच्चन्यायालयेन बलात्कारात् बहिः गतस्य १२ वर्षीयायाः बालिकायाः ​​२६ सप्ताहस्य भ्रूणस्य गर्भपातस्य अनुमतिः दत्ता तदनुसारं अत्रत्याः सरकारीगान्धी-अस्पतालस्य अधीक्षकं गर्भस्य समाप्तिः कर्तुं निर्देशः दत्तः।

न्यायालयेन इदमपि आदेशः दत्तः यत् गर्भस्य समाप्तिः अथवा शल्यक्रिया, यथा प्रकरणं, चिकित्सालयस्य वरिष्ठतमेन स्त्रीरोगचिकित्सकेन करणीयम्, भ्रूणस्य ऊतकस्य रक्तस्य च नमूनानि डीएनए इत्यादिपरीक्षाणां संचालनाय संग्रहीतुं शक्यते।

"यदि पीडिता बालिका अथवा तस्याः माता चिकित्साप्रक्रियायाः माध्यमेन गर्भसमाप्त्यर्थं सहमतिम् अददात् तर्हि प्रतिवादी क्रमाङ्कः ४ - अधीक्षकः, गान्धी-अस्पतालः, हैदराबादः, तत्क्षणमेव पीडित-कन्यायाः प्रवेशं करिष्यति, चिकित्सापरीक्षां करिष्यति तथा च सर्वाणि आवश्यकानि सावधानतानि स्वीकृत्य गर्भस्य समाप्तिम् करिष्यति of victim girl medically or through surgical procedure as may be required, within 48 hours" इति न्यायाधीशः बी विजयसेन् रेड्डी शुक्रवासरे स्वस्य आदेशेषु अवदत्।

पूर्वं गान्धी-अस्पताले वैद्याः पीडितायाः मातरं (याचिकाकर्ता) सूचितवन्तः यत् यतः बालिकायाः ​​गर्भधारणं २४ सप्ताहात् परं कृतम् अस्ति, तस्मात् चिकित्सा-गर्भसमाप्ति-अधिनियमस्य २०२१-प्रावधानानाम् अन्तर्गतं तदेव समाप्तुं न शक्यते, येन सा समीपं गन्तुं प्रेरिता न्यायालयः ।

न्यायाधीशः रेड्डी गुरुवासरे गान्धी-अस्पतालस्य अधीक्षकं निर्देशितवान् यत् सः चिकित्सामण्डलस्य गठनं कृत्वा पीडितायाः बालिकायाः ​​भ्रूणस्य गर्भधारणकालस्य विषये, गर्भस्य समाप्तेः व्यवहार्यतायाः विषये परीक्षणं करोतु तथा च अस्य न्यायालयस्य कृते सीलबद्ध-आवरणे प्रतिवेदनं प्रस्तूयताम्, यस्य परिचयं न प्रकटयतु बालिका ।

याचिकाकर्तायाः वकिला वसुधा नागराजः तर्कयति यत् पीडितायाः यौनशोषणं बलात्कारः च अनेकैः व्यक्तिभिः कृतः, यदि सा गर्भधारणं निरन्तरं कर्तुं क्रियते तर्हि तस्याः मानसिकपीडा भविष्यति।

सा अपि स्वतर्कं स्थापयति यत् न केवलं पीडितः, अपितु जातः बालकः अपि शारीरिक-मानसिक-आघातस्य सामनां करिष्यति; ततः परं गर्भधारणं निरन्तरं कृत्वा अन्ते शिशुः प्रसवः चेत् मातुः भ्रूणस्य च स्वास्थ्यं सुष्ठु भविष्यति इति गारण्टी नास्ति ।