हैदराबादतः प्रायः ५५ कि.मी दूरे स्थिते षड्नगर-नगरस्य बहिःस्थे ​​साउथ् ग्लास-कारखाने एषः विस्फोटः अभवत् ।

अधिकारिणां मते कारखाने एकः संपीडकः विस्फोटितः, यस्य परिणामेण अग्निः जातः ।

अग्निशामकाः तत्स्थले त्वरितम् आगत्य अग्निं निवारयितुं प्रयतन्ते स्म । पुलिस, अग्निशामकाः च उद्धार-राहत-कार्यक्रमेषु प्रवृत्ताः आसन् । आहतानाम् चिकित्सालयं स्थापिता, तेषु केषाञ्चन स्थितिः गम्भीरा इति उक्तम्।

श्रमिकाः ओडिशा, उत्तरप्रदेश, बिहारदेशात् प्रवासिनः इति कथ्यन्ते ।

इदानीं दिल्लीनगरे स्थितः मुख्यमन्त्री ए.रेवन्तरेड्डी आहतानाम् उत्तमचिकित्सां सुनिश्चित्य अधिकारिभ्यः निर्देशं दत्तवान्। मुख्यमन्त्रीकार्यालयस्य अनुसारं सः राजस्व-पुलिस-आदिविभागानाम् कलेक्टर्-अधिकारिणः च उद्धार-राहत-कार्यं तीव्रं कर्तुं आह।