एते दोषी बुधवासरे चेर्लापल्ली-कारागारात् मुक्ताः भविष्यन्ति।

सर्वकारस्य मते एतेषां दोषिणां परिवारैः प्रजापलानाकार्यक्रमस्य समये मुख्यमन्त्री ए.

एतेषु आग्रहेषु कार्यं कृत्वा केन्द्रराज्यसर्वकारयोः मार्गदर्शिकानुसारं क्षमायाः सम्भावनायाः अध्ययनं कर्तुं सः अधिकारिभ्यः निर्देशं दत्तवान् आसीत् ।

आवेदनपत्राणि गत्वा वरिष्ठाधिकारिणः पात्रदोषीणां सूचीं निर्माय तदेव उच्चस्तरीयसमित्याः कृते परीक्षणार्थं प्रेषितवन्तः। समितिः योग्यदोषीणां सूचीं मन्त्रिमण्डले स्थापितवती, मन्त्रिमण्डलेन तस्य अनुमोदनं दत्तम् ।

राज्यपालः अपि स्वस्य सहमतिम् अददात्, एवं २१३ दोषीणां क्षमायाः कृते डेक्स् स्वच्छं कृतवान् ।

गृहविभागेन मंगलवासरे क्षमाप्राप्तानाम् अपराधिनां सूची प्रकाशिता। २०५ आजीवनदोषीणां अतिरिक्तं अष्टौ अपि न्यूनकालदण्डं प्राप्तवन्तः । एते सर्वे दोषिणः कारावासकाले भिन्न-भिन्न-कौशलेषु प्रशिक्षिताः आसन् । तेभ्यः परामर्शः अपि दत्तः यत् ते पुनः एकवारं सद्वृत्त्या समाजेन सह मिलितुं शक्नुवन्ति स्म ।