राज्यराजधानी हैदराबादसहितस्य अनेकजिल्हेषु प्रचण्डवायुना सह प्रचण्डवृष्ट्या विनाशः अभवत्।

बङ्गालस्य खाड़ीयां तीव्रचक्रवाततूफानस्य रेमालस्य प्रभावेण वज्रपातेन सह वर्षायाः कारणात् १३ जनानां प्राणाः गताः, वृक्षाः उद्धृताः, विद्युत्, संचारगोपुराणां क्षतिः, परिवहनं विद्युत्प्रदायं च बाधितम्।

नगरकुर्नूलमण्डले एव सप्त जनाः मृताः । हैदराबादस्य विभिन्नेभ्यः भागेभ्यः चत्वारः मेदक्-नगरात् च द्वौ मृताः ।

प्रचण्डवायुना नगरकुर्नूल, मेदक्, रङ्ग रेड्डी, मेडचाल मलकजगिरी, नलगोण्डा च मण्डलेषु विनाशस्य मार्गः त्यक्तः ।

नगरकुर्नूलमण्डलस्य तंदूरग्रामे अण्डर कन्स्ट्रक्टिओ कुक्कुटशालायाः पतनेन पिता पुत्रीसहिताः चत्वारः जनाः मृताः। अस्मिन् घटनायां कृषकः मल्लेस् (३८), तस्य पुत्री अनुषा (१२), निर्माणकर्मचारिणः चेन्नम्मा (३८, रामुडु (३६) च मृताः, अन्ये चत्वारः जनाः घातिताः च।

अस्मिन् एव मण्डले अन्ये त्रयः मृताः अभवन् । तेषु द्वौ मृतौ i विद्युत्।

हैदराबादस्य बहिः स्थिते शमीर्पेट्-नगरे मोटरसाइकिलयानं चालयन्तौ द्वौ व्यक्तिः उद्धृतवृक्षः पतितः इति कारणेन प्राणान् त्यक्तवन्तौ मृतानां धनञ्जयः (४४), नागिरेड्डी रामी रेड्डी (५६) इति ज्ञायते ।

हैदराबादस्य हफीजपेटक्षेत्रे मोहम्मदरशीदः (४५) मोहम्मदसमदः (३) च समीपस्थस्य गृहस्य छततः इष्टकाः प्रचण्डवायुना तेषां उपरि पतिताः।

महाबुबनगर, जोगुलाम्बा-गडवाल, वानापार्थी यादद्री-भोङ्गीर्, संगरेड्डी, विकराबाद-मण्डलेषु अपि वर्षा-सहितं वायु-प्रकोपः अभवत् ।

संचरणवितरणरेखा विच्छिन्ना, वृक्षशाखाः विद्युत्केबल्-उपरि पतिताः, खम्भाः क्षतिग्रस्ताः, उद्धृताः च इति कारणेन अनेकेषु स्थानेषु विद्युत्-आपूर्तिः बाधिता अभवत्

कतिपयेषु स्थानेषु मार्गेषु, गृहेषु च संग्रहणानि, कोष्ठगोपुराणि, मलिनाः च पतितवन्तः ।