हैदराबाद (तेलाङ्गाना) [भारत], हैदराबादतः भाजपा उम्मीदवाररूपेण प्रतिस्पर्धां कुर्वन् माधवी लथा स्थानीयनालिकानां नवीनीकरणे कथिता उदासीनतायाः विषये काङ्ग्रेसशासितस्य तेलङ्गानाराज्यस्य उपरि आक्षेपं कृतवान्।

रविवासरे याकुतपुराविधानसभाक्षेत्रस्य भ्रमणकाले लथा एएनआई-सञ्चारमाध्यमेन सह भाषमाणा अवदत् यत्, "एतत् यकुटपुरे गंगानगरम् अस्ति; एषा नल्ला (नाली) अपशिष्टजलं वहति। अहं सर्वकारस्य विषये न अवगच्छामि; ते नवीनीकरणं कर्तुम् इच्छन्ति।" it; it's a good thing. परन्तु अत्र निवसतां जनानां विषये किम्?

सा अपि अवदत् यत् सम्यक् चर्चां कृत्वा सर्वकारीयाधिकारिणः योजनां कल्पयन्तु, यतः सामान्यजनाः एव दुःखं प्राप्नुवन्ति।

"एतान् सर्वान् विषयान् न चिन्तयित्वा भवन्तः अन्यं कार्यं कथं आरभन्ते? सर्वकारीयाधिकारिणः प्रथमं उपविश्य निर्णयं कुर्वन्तु। सामान्यजनाः एव दुःखं प्राप्नुवन्ति। वयं चुपचापं न उपविशामः। श्वः गत्वा अधिकारिभ्यः प्रश्नं करिष्यामः यत् योजना का अस्ति।" was so that the drain water doesn't come into houses यदि ते न कुर्वन्ति तर्हि वयं सर्वकाराद् अनुमतिं प्राप्य भित्तिं उत्थापयिष्यामः" इति लथा अजोडत्।

पूर्वं दिवसे माधवीलथा सोमनाथमन्दिरं प्रार्थनां कृतवती।

सा एआइएमआईएम-प्रमुखस्य सांसदस्य च असदुद्दीन ओवैसी इत्यस्य विरुद्धं वर्तते।

तेलङ्गानादेशस्य सर्वेषां १७ आसनानां मतदानं मे १३ दिनाङ्के लोकसभानिर्वाचनस्य चतुर्थे चरणे समाप्तम्।तेलाङ्गानादेशे ६५.६७ प्रतिशतं मतदातानां मतदानं जातम्।

२०१९ तमे वर्षे लोकसभानिर्वाचने बीआरएस-पक्षः (तदानीन्तनः टीआरएसः) १७ सीटेषु नव सीटान् प्राप्तवान्, भाजपा-काङ्ग्रेस-पक्षयोः क्रमशः चत्वारि, त्रीणि च आसनानि प्राप्तानि ।

२०२४ तमे वर्षे लोकसभानिर्वाचनं १९ एप्रिलतः जूनमासस्य १ दिनाङ्कपर्यन्तं ४४ दिवसेषु सप्तचरणेषु अभवत् ।

गणना, परिणामः च जूनमासस्य ४ दिनाङ्के घोषितः भविष्यति।