हैदराबादनिर्वाचनक्षेत्रे एआइएमआईएम-सङ्घः अग्रतां धारयति स्म ।

अद्यैव विधानसभानिर्वाचने सत्तां त्यक्तवती भारतराष्ट्रसमितिः कस्मिन् अपि निर्वाचनक्षेत्रे अग्रणी नासीत् ।

करीमनगर, मलकाजगिरी, सिकन्दराबाद, निजामाबाद, आदिलाबाद, वारङ्गल इत्यादीनि निर्वाचनक्षेत्राणि सन्ति यत्र भाजपा शीघ्रमेव अग्रतां प्राप्तवती आसीत्।

नलगोण्डा, खम्मम, महबुबाबाद, नलगोण्डा निर्वाचनक्षेत्रेषु काङ्ग्रेसपक्षः अग्रे आसीत् ।

केन्द्रीयमन्त्री तथा राज्यभाजपा अध्यक्ष जी किशन रेड्डी अग्रगता रहे भाजपा महासचिव बण्डी संजय कुमार ने करीमनगर निर्वाचन क्षेत्र में शीघ्र अग्रणी।

भारतस्य बृहत्तमं निर्वाचनक्षेत्रं मलकाजगिरीनगरे प्रारम्भिकपरिक्रमे भाजपायाः ईटाला राजेन्द्रः अग्रणी आसीत् ।

खम्म्म-नगरे प्रथमपक्षे काङ्ग्रेसपक्षस्य रघुरामीरेड्डी १९,९३५ मतैः अग्रणी आसीत् ।

महाबुबाबाद-नगरे काङ्ग्रेस-प्रत्याशी बलराम-नायकः शीघ्रमेव अग्रतां प्राप्तवान् आसीत् ।

मंगलवासरे कठिनसुरक्षायाः मध्यं सर्वेषु ३४ गणनाकेन्द्रेषु मतगणना आरब्धा।

लोकसभानिर्वाचनेन सह उपनिर्वाचनं कृत्वा सिकन्दराबाद छावनीविधानसभाक्षेत्रस्य मतगणना अपि युगपत् आरब्धा।

१०,००० तः अधिकाः कर्मचारीः गणना कर्तव्येषु नियुक्ताः भविष्यन्ति, अतिरिक्तं २० प्रतिशतं कार्यबलं स्टैण्डबाई इत्यत्र अस्ति।

कुलम् ४९ केन्द्रीयपर्यवेक्षकाः २४१४ सूक्ष्मपर्यवेक्षकाः च गणनाप्रक्रियायाः निरीक्षणं करिष्यन्ति।