हैदराबाद (तेलाङ्गाना) [भारत], तेलंगाना गुरुकुलशिक्षकाणां आकांक्षिणः बुधवासरे मुख्यमन्त्री रेवन्तरेड्डी इत्यस्य निवासस्थाने विरोधं कृतवन्तः, गुरुकुलशिक्षकाणां पदं पूरयितुं, पश्चात्तापं पूरयितुं च आग्रहं कृतवन्तः।

इदानीं सिद्दीपेटस्य पूर्वमन्त्री विधायकः च हरीशराव ठन्नीरुः स्वस्य आधिकारिकः एक्स-हन्डलं गत्वा विरोधस्य विषये पोस्ट् कृतवान् । सः अवदत् यत्, "राजनीत्यां चालितं तथाकथितं सार्वजनिकसर्वकारं गुरुकुलशिक्षकपदस्य अभ्यर्थीनां दुःखानि न पश्यति इति दुःखदम्।"

सः अपि अवदत् यत्, "दुःखदं यत् अभ्यर्थिनः कियत् अपि वारं मन्त्रिभ्यः अधिकारिभ्यः च आह्वानं कुर्वन्ति स्म, कियत् अपिवारं ते (अभ्यर्थिनः) सीएम-गृहस्य पुरतः जानुभ्यां स्थित्वा याचनां कुर्वन्ति स्म, अभ्यर्थीनां आक्रोशः न श्रुताः आसन्” इति ।

निःशुल्कं उच्चगुणवत्तायुक्तं च शिक्षां प्रदातुं गुरुकुलानाम् (आवासीयविद्यालयानाम्) स्थापनायाः बीआरएस-संस्थायाः प्रशंसाम् कुर्वन् थन्नीरुः अवदत् यत्, "बीआरएस-सर्वकारेण बृहती संख्यायां गुरुकुलानां स्थापना कृता अस्ति, यस्य उद्देश्यं भवति यत् तेषां बालकानां कृते निःशुल्कं उच्चगुणवत्तायुक्तं च आवासीयशिक्षां प्रदातुं शक्यते दरिद्राः, पश्चात्तापाः, दुर्बलतराः च खण्डाः।"

"शिक्षकाणां अभावं निवारयितुं शैक्षिकस्तरं वर्धयितुं च पूर्वबीआरएससर्वकारेण राज्ये गुरुकुलेषु ९२१० शिक्षकपदानि पूरयितुं उपक्रमः कृतः" इति सः अजोडत्।

काङ्ग्रेस-पक्षं लक्ष्यं कृत्वा थन्नीरुः अवदत् यत्, "किन्तु सत्तां प्राप्तवान् काङ्ग्रेस-सर्वकारः भिन्नरूपेण कार्यं कृतवान्, तस्यैव अभ्यर्थिनः एकादशाधिकं कार्यं प्राप्तवान् । अस्य कारणात् २५०० तः अधिकाः शिक्षकपदानि अवशिष्टानि सन्ति, अभ्यर्थिनः कार्यस्य अवसरान् नष्टवन्तः च।

रिक्तपदानि पूरयितुं सर्वकारेण आग्रहं कुर्वन् थन्नीरुः अवदत् यत्, "बीआरएस-पक्षतः वयं आग्रहं कुर्मः यत् सर्वकारः प्रतिक्रियां दत्त्वा तेलङ्गाना-उच्चन्यायालयेन दत्तस्य निर्णयानुसारं पदं पूरयतु येन पदानि पश्चात्तापं न प्राप्नुयुः तथा अभ्यर्थीनां बेरोजगारानाञ्च न्यायं कुर्वन्तु।"

उल्लेखनीयं यत् कतिपयदिनानि पूर्वं सीएम रेवन्थ रेड्डी आवासीयविद्यालयस्थापनविषये स्वस्य एक्स-हन्डल-मध्ये पोस्ट् कृतवान् आसीत् । सः अवदत् यत्, "उपसीएम भट्टीविक्रमार्केण सह एकीकृतनिवासीयमाडलविद्यालयानाम् परियोजनायाः विषये समीक्षा कृता। सर्वकारस्य विचारः एकीकृतावासीयमाडलविद्यालयस्य स्थापना अस्ति। प्रथमं पायलटपरियोजनारूपेण वयं स्मः।" कोडङ्गल-मधिरा-निर्वाचनक्षेत्रेषु स्थापनां कर्तुं गच्छति।"

सः अपि अवदत् यत्, "अनुसूचित जाति, अनुसूचित जनजाति, बीसी, ओबीसी, अल्पसंख्यकगुरुकुल्स्--अस्याः परियोजनायाः उद्देश्यं एकस्मिन् विशाले परिसरे निर्धनबालानां कृते गुणवत्तापूर्णशिक्षा, निवासस्थानं च प्रदातुं वर्तते।