सिङ्गापुर, सिङ्गापुरस्य निवेशकः टेमासेकः अपेक्षां करोति यत् आगामिषु वर्षद्वयेषु भारतस्य वृद्धिः दृढा एव भविष्यति, यत् आधारभूतसंरचना-नेतृत्वेन पूंजीव्ययेन, निजी-उपभोगस्य च पुनरुत्थानेन चालितं भविष्यति।

टेमासेक् इत्यनेन मंगलवासरे २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तवर्षस्य शुद्ध-पोर्टफोलियो-मूल्ये (एनपीवी) ७ अरब-एसजीडी-रूप्यकाणां वृद्धिः ३८९ अरब-सीजीडी-रूप्यकाणां कृते अभवत्, यत् मुख्यतया अमेरिका-भारतयोः निवेशयोः लाभेन प्रेरितम् अस्ति

स्थूलराजनैतिकस्थिरतायाः उन्नयनस्य पार्श्वे भारते अपि दृढा आर्थिकगतिः निरन्तरं दृश्यते इति कम्पनी विज्ञप्तौ उक्तवती।

“वयं अपेक्षामहे यत् आगामिवर्षद्वये वृद्धिः दृढः एव तिष्ठति, मुख्यतया आधारभूतसंरचना-नेतृत्वेन पूंजीव्ययः, आपूर्तिशृङ्खलाविविधीकरणं त्वरितम्, निजीउपभोगस्य पुनरुत्थानम् च चालितं भवति” इति तेमासेक् अवदत्

तेमासेक् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तीयवर्षस्य कृते तस्य शुद्धविभागमूल्यं (एनपीवी) ७ अरब सिङ्गडर्-रूप्यकाणि वर्धयित्वा ३८९ अरब-स्जीडी-रूप्यकाणि यावत् अभवत् ।

“एषा वृद्धिः मुख्यतया अमेरिका-भारतयोः अस्माकं निवेश-प्रतिफलनस्य कारणेन अभवत्, यस्य प्रतिपूर्तिः चीनस्य पूंजी-विपण्यस्य न्यूनप्रदर्शनेन अभवत्” इति तत्र उक्तम् ।

तेमासेक् इत्यनेन उक्तं यत् वैश्विक-आर्थिक-अनिश्चिततानां मध्यं सावधानतया किन्तु स्थिरं निवेश-गतिम् अस्थापयति, तथा च प्रौद्योगिकी, वित्तीयसेवा, स्थायित्व, उपभोक्तृ, स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु अवसरेषु २६ अरब-एसजीडी-रूप्यकाणां निवेशं कृतवान्, यत् अङ्कीकरणस्य, स्थायिजीवनस्य, उपभोगस्य भविष्यं, दीर्घतरं आयुः च।

सिङ्गापुरं विहाय अमेरिकादेशः टेमासेक्राजधानीयाः प्रमुखं गन्तव्यं भवति स्म, तदनन्तरं भारतं यूरोपं च अभवत् यदा जापानदेशे निवेशक्रियाकलापाः अपि वर्धिताः सन्ति

तेमासेक् इत्यनेन वर्षस्य कृते ३३ अर्बं सिङ्ग्डर्-रूप्यकाणां विनिवेशः कृतः । अस्मिन् प्रायः १० अरब सिङ्गापुरं सिङ्गापुरविमानसेवाभिः, पवेलियन ऊर्जायाः च क्रमशः अनिवार्यपरिवर्तनीयबन्धकानां, प्राधान्यभागस्य च कृते पूंजीमोचनस्य कारणेन आसीत्

समग्रतया टेमासेक् इत्यस्य शुद्धविनिवेशः ७ अर्ब सिङ्गार्-डॉलर्-रूप्यकाणां कृते अभवत्, यदा तु एकवर्षपूर्वं ४ अरब-एसजीडी-डॉलर्-रूप्यकाणां शुद्धनिवेशः आसीत् ।

तत्र उक्तं यत्, "अस्माभिः भारते महिन्द्रा इलेक्ट्रिक् ऑटोमोबाइल्, चीनदेशे बीवाईडी, अमेरिकादेशे स्थायिबैटरीसमाधानप्रदातृषु एसेण्ड् एलिमेण्ट्स्, अमेरिकादेशे च इलेक्ट्रोलाइजरनिर्मातृषु इलेक्ट्रिक् हाइड्रोजेन् इत्यत्र च निवेशः कृतः